Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०२
सूत्रकृत्तानपत्रे विशोधयति-सरलभावेन तादृशीं मायाम् ‘णो अफरणाए' अन्भुटेद, नोऽकरणा'याऽभ्युत्तिष्ठते-अतःपरं मायायाः अकरणाय नोचतो भवति, अफरणेन ततो 'विमुच्येत । 'णो अहारियं तवोकम्मं पायच्छित्तं पडिवजह नो यथा तपः कर्म प्रायश्चित्तं मतिपद्यते, मायात आत्मानं विशोधयितुं मायां निवर्तयितुं च शास्त्रोक्तं प्रायश्चित्तं तपःकर्माऽपि नो संपादयति-येन माया विनाशो-भवेत् । 'माई 'अस्सि लोए पञ्चायाइ' मायी अस्मिन् लोके अविश्वासपात्रता माहये दुःखानुभवाय च प्रत्यायाति । 'माई परंसि लोए' माथी परस्मिल्लोके पुनः पुनः 'पञ्चाया अधोगतिमाप्तये प्रत्यायाति, एतादृशोहि मायी 'निदह' निन्दति परान् ‘गरइइ' गहतेऽन्यान् ‘पसंसइ' प्रशंसति-स्वात्मानम् ‘णिचाई' निश्चरति-पुनः पुन मायारूपेण असदनुष्ठानमेव करोति, ‘ण णियझेई' न निवर्तते मायारूपादनुष्ठा नात् । 'णिसिरियं दंडं छाएइ' निसृज्य दण्डं छादयति माणिषु दण्डं कृत्वाऽपि तं दण्डं गोपयति । 'माई असमाहडसुहस्से यावि भवई' मायी असमाहृतशुमलेश्यथापि भवति-प्रप्रशस्तलेश्यो भवतीति, ‘एवं खलु तस्स' एवं खलु तस्य मायिनः 'तप्पत्तियं' तत्मत्ययिक-तत्कारणकम् 'सावज्जति' सावधम् 'त्ति आहिज्जइ' इत्याधीयते, मायाकरणात्सावधकर्मणां बन्धो भवति-मायिनाम् 'एक्कारसमे' एकादशम् 'किरियहाणे' क्रियास्थानम् 'मायावत्तिए' मायाप्रत्ययिकम् 'त्ति आहिज्ज' इत्याख्यातम् , इति एकादर्श मायापत्ययिकं क्रियास्थानम् ॥१०१२-२७॥ है और न उस्ले पुनः न करने के लिए उद्यत होता है न उस माया की विशुद्धि के लिए यथोचित प्रायश्चित-तपः कर्म अंगीकार करता है। ऐसा मायाचारी पुरुष इस लोक में दुःख भोगता है परलोक में चारचार दुःख भोगता है, वह दूसरों की निन्दा करता है, गर्दी करता है, अपनी प्रशंसा करता है, पुनः-पुनः मायाचार पूर्धक अनुष्ठान करता है, किन्तु माया रूप असदाचरण से निवृत्त नहीं होता है। प्राणियों की हिंसा करके भी उसे छिपाता है। वह अशुभ लेश्या वाला होता
અને તે ફરી ન કરવાનો પ્રયત્ન કરતો નથી, તથા તે માયાની વિશુદ્ધિ માટે ‘યોગ્ય પ્રાયશ્ચિત-તપ કર્મને સ્વીકાર કરતા નથી, એ માયાવી પુરૂષ આ લોકમાં દુઃખ ભોગવે છે. પરલોકમાં પણ વારંવાર દુઃખ ભેગવે છે. તે બીજઓની નિંદા કરે છે. અહીં કરે છે. પિતાની પ્રશંસા કરે છે. વારંવાર માયાચાર પૂર્વક અનુષ્ઠાન કરે છે. પરંતુ માયા રૂપ અસદાચરણથી નિવૃત્ત થતા નથી. પ્રાણિની હિંસા કરીને પણ તેને છુપાવે છે. તે અશુભ લેશ્યા