Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सत्रकताहर ____टीका--'माया व लोभे या णस्थि' माया वा लोमो वा नास्ति, 'एवं सन्न' एवं संज्ञाम्-बुद्विम् ‘ण णिवेसए' न निवेशयेत्-न कुर्यात्, किन्तु-'माया व लोमे वा अस्थि एवं सन्नं णिवेसए' माया वा लोमो वाऽस्तीत्येवं संज्ञाम्-एवमेव बुदि निवेशयेत्-व्यवहरेत् । केचन-मायालोमयोः सत्त्वं नाऽभ्युपगच्छन्ति, तन्न सम्यक् । सर्वेः प्राणिभिरनुभूयमानयोरनयोः प्रत्याख्यातुमशक्यत्वात् । अनुभूयमानस्याऽपि सद्वस्तुनोऽलापविलापे घटादीनामपि सत्वं न सेत्स्यति । अतो मायालोभयोः सद्भावमेव मन्येत, इत्यनुमोदन्ते जैना इति ॥२१॥ मूलम्–णत्थि पेजेजेब दोसे वा, णेवं सन्नं णिवेसए ।
अत्थिं पेज्जे व दोसे वा, एवं सन्नं णिवेसए ॥२२॥ छाया--नास्ति प्रेम च द्वेपो चा, नैवं संज्ञां निवेशयेत् ।
अस्ति प्रेम च द्वेपो वा, एवं संज्ञां निवेशयेत् ॥२२॥ ___टीफार्थ--माया नहीं है, लोभ नहीं है, इस प्रकार की बुद्धि धारण न करे । किन्तु माया और लोभ है, ऐसी बुद्धि धारणकरे। कोई माया
और लोप्र की सत्ता स्वीकार नहीं करते, परन्तु यह ठीक नहीं है। प्रत्येक प्राणी के अनुभव में आने वाले माया एवं लोभ का निषेध नहीं किया जा सकता। अनुभव में आने वाली वस्तु का भी यदि अपला (छिपाना) किया जाएगा तो घट आदि की सत्ता भी सिद्ध नहीं होगी। अतः माया और लोभ का अस्तित्व स्वीकार करना चाहिए ।२१।
'णधि पेज्जे व दोसे वा' इत्यादि ।
शब्दार्थ--'णस्त्रि पेज्जे व दोसे वा-नास्ति प्रेम च द्वेषो वा' प्रेम अर्थात् राग और देप नहीं है 'णेवं सन्न निवेसए-नैव संज्ञां निवेशयेत्'
ટીકાથે--માયા નથી, અને લેભ પણ નથી, આવા પ્રકારની બુદ્ધિ ધારણ ન કરે. પરંતુ માયા અને લેભ છે. એવા પ્રકારની બુદ્ધિ ધારણ કરે, કઈ કઈ મતવાળાઓ માયા અને તેની સત્તાને સ્વીકાર કરતા નથી. પરંતુ તે બરાબર નથી. દરેક પ્રાણિના અનુભવમાં આવવાવાળા માયા અને લોભને નિષેધ કરી શકાય તેમ નથી. અનુભવમાં આવનારી વસ્તુને પણ જે અપલાપ (છુપાવવું) કરવામાં આવશે તે ઘટ વિગેરેની સત્તા પણ સિદ્ધ થશે નહીં તેથી માયા અને તેમના અસ્તિત્વને સ્વીકાર કરવું જોઈએ. સૂ૦૨૧
'णस्थि पेज्जेव दोसे वा' त्याह
शा-'णत्यि पेज्जे व दोसे वा-नास्ति प्रेम च द्वेपो वा' प्रेम अर्थात् ॥ मष नथी. 'णेव सन्न निवेसए-नैव संज्ञां निवेशयेत्' से प्रभाकुनी सभा