Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
- १६२
सूत्रकृताङ्गसूत्रे
ब्र्जइ' आख्या?ते, प्रथमसूत्रेण उद्देश विभाग दण्डसपादानस्य दर्शयित्वा द्वितीय सूत्रेण अर्थप्रत्ययिकदण्डसमादानस्य लक्षण स्वरूपं चोच्यते- 'पढ' इत्यादि । 'से जाणामए केहपुरिसे' तथा नाम कविपुरुवः, 'आयदेउ' वा' ज्ञातिहेतोर्वा, 'आगारहेउवा' आगार गृहं तद्धेतो 'परिगरहेउवा ' परिवारहेतोर्वा 'मित देउ' वा 'मित्रतो व 'नागदेउ' वा' नागहेतो व 'भूत देउवा" भूतहेतोर्चा 'जक्खहेउ' वा' यक्ष तोर्वा 'तं दंडं तस्थावरेहि पाणेहिं सयमेव णिसिरिति' तं दण्डं स्थावरपाणेषु स्वयमेव निसृजति - स्वयमेव प्राणदण्डदानात्मकं पापं करोति । 'यो त्रिणिसिरावेति' अन्येनाऽपि निर्जपति-परद्वारा प्राणाति पावात्मकं दण्डं कारयति 'अणं पि णिसितं समणुजाण' अन्यमपि निरजन्तम् - तादृशण्डं कुन्तिं समनुनानावि - अनुमोदते 'एवं खलु वस्न वप्पत्तियं' एवं खल्ल तस्य - अनुमोदन कत्तुः पुरुषस्य तत्पयिक- आत्मज्ञात्यादि हेनुकम् 'सानज्जैति आज्जिह'. सावयपाधीयते कृकारिताऽनृतामिः क्रियामि स्वस्य पुरुषस्य सावधन बन्धनं भवतीति । 'पढ' प्रथमम् 'दंडपमादाणे' दण्डमसा दानम् - पापकरणस्थानम् 'अझ 'दंडवत्तिए' अर्थदण्डपत्यधिकम् ति आहिए
!
न और भेद प्रदर्शन करके अर्थदंड प्रत्ययिक क्रियास्थान का स्वरूप कहते हैं - कोई पुरुष अपने स्वयं के लिए, ज्ञानिजनो के लिए गृह कें लिए, परिवार के लिए मित्र के लिए, नाग भून या यक्ष के लिए त्रस और स्थावर प्राणियों की स्वयं हिंसा करता है, दूसरे से हिमा करवाता है, और हिंसा करने वालो की अनुमोदना करता है। इस प्रकार किसी प्रयोजन से स्वयं हिंसा करने, कराने और अनुमोदन करने से उस पुरुष को कर्मबन्ध होता है । यह अर्थदण्ड प्रत्ययिक प्रथम क्रियास्थान है ।
करवाता
ताह र्य यह है कि अपने लिए या अपने मित्र अथवा परिवार आदि के लिए इस स्थावर जीवों का प्राणानिपात करता है, ‘ભેદ પ્રદર્શન કરીને અથ’દડ ક્રિયાસ્થાનનુ સ્વરૂપ કહે છે કેાઈ પુરૂષ પેાતાના भटे, घर भटे, परिवार भाटे, मित्रने भाटे, नाग, भूत, अथवा यक्ष, भाटे ત્રસ અને સ્થા૨ પ્રાણિયાની પાતે હિંસા કરે છે ખીજાથી હિંસા કરાવે છે, તથા હિંમા કરવ વ'ળાનુ અનુમેદન કરે છે. આ રીતે કોઇ પ્રત્યે જનથી ય હિંસા કરવા, કરાવવા અને અનુમેાદન કરવાથી તે પુરૂષને કર્મ બંધ થાય છે. આ અદડ પ્ર′′યિક પહેલુ ક્રિયાસ્થાન છે.
તાત્પય એ છે કે--જે પેાતાને માટે અથા પેાતાનાં મિત્ર અથવા પેાતાના પરિવાર વિગેરે માટે ત્રસ સ્થાવર જીવાના પ્રાણુાતિપાત કરે છે,