Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका fa. भु. अ. २ क्रियास्थान निरूपणम्
ફેક
क्रन्वाः समाधिमाप्ताः - संस्तारकं पूरयित्वा सकोयं पापमालोच्च प्रतिक्रमणं च कृमा समाविमा 'कालता से कालं किच्ना' कालवा से कालं कृत्वा - कालावसरे कालं प्राप्य 'अन्नगरे देवलोगे देवताए उत्तारो भवति' अन्यतरेषु देवलोकेषु देवत्वाय उपात्तारो भान्ति-कालं कृा देवलोकं गच्छन्ति, 'वं जहा ' तद्यथा'मडिएस महज्जुइ जात्र महासोक्खेसु' महर्द्धिकेषु महाद्युतिकेषु यावद् महासौख्येषु अत्र यावत्पदेन एतेषां ग्रहण 'महद्धि ॥' महर्दिकाः - विशिष्टविमानपरिवारादियुक्ताः 'महज्जु या महाद्युतिकाः - विशिष्टशरीराभरणादिप नाभास्वराः 'महाबलाः - विशिष्टवशालिनः 'महासोक्खा' 'महासौख्याः - विशिष्टसुवनंपन्नाः एतादृशगुणविशिष्टेषु 'सेसं तदेव जान' शेष तथैव यावद, पूर्वपकरणे यावन्तो गुणाः-विशेषणप्रकाराः देवलोकस्य प्रदर्शिता स्वावद्विशे वत्सु देवलोकेषु गन्छ
करके, समाधि को प्राप्त होकर, संधारा समाप्त करके, यथाकाल देहोस्सर्ग ( शरीरत्याग) करके किसी भी देवलोक में देवरूप में उत्पन्न होते हैं ।
d. देव लोक दीर्घकालीन स्थिति वाले महान् द्युति से युक्त यावत् महान् सुखप्रद होते हैं । यहाँ 'यावत्' पद से इन विशेषणों को ग्रहण करना चाहिए-महर्द्धिक अर्थात् विशिष्ट विमान परिवार आदि से युक्त, महाद्युतिक अर्थात् विशेष प्रकार की शरीर आभरण आदि की प्रभा वाले, महाचल और महासुखसाधनों से सम्पन्न होते हैं । इस से पहले वाले प्रकरण में देवलोक के जो गुग कहे गए हैं, उन सब को यहां भी समझ लेना चाहिए। पूर्वोक्त श्रावक ऐसे देवलोकों में उत्पन्न होते हैं ।
કરીને સમાધિને પ્રાપ્ત થઈને સથારે સમાપ્ત કરીને યથા કાળ ઢેઢાત્સગ (शरीर त्याग) रीने पशु देव सोमदेव पशुथी उत्पन्न, थाय छे,
તે ધ્રુવ લેક લાંખા કાળની સ્થિતિવાળા મહેન્ દ્યુતિથી યુક્ત યાવત્ મહાન્ સુખને આપવા વાળા હોય છે. અહિંયાં યાવદથી આ નચે આપવામાં આવેલ વિશેષણ્ણા ગ્રહણ કરવા જોઈએ મહુદ્ધિ-અર્થાત્ વિશેષ પ્રકા રના વિમાન પરિવાર વિગેરેથી યુક્ત, મહાદ્યુતિક-અર્થાત્ વિશેષ પ્રકારના શરીરના 'આભૂષણા વિગેરેનાં પ્રભાવાળા, મહા બળ અને મહા સુખ સાથેનાથી યુક્ત હાય છે. આનાથી પહેલાના પ્રકરણમાં દેવ લેાકાના જે ગુણા કહ્યા છે, તે બધાને અહિયાં પણ સમજી લેવા જોઇએ. પૂર્વોક્ત શ્રાવક એવા દેવલાકમાં ઉત્પન્ન થાય છે.