Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मोधिनी टीका fr. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः
४५९
"
-
1
निकायविषये इत्यर्थः ' तं जहा' तद्यथा 'पुढवीकार्य जाव तसकाय' पृथिवीकार्य यावत् सकादम् यावत्पदेन - अप्तेजोवायुवनस्पतीनां संग्रहः । ' से एगइओ पुढवीकारणं किच्चं करे विकारवे वि' स एकतयः पृथिवीकायेन जीवेन कृत्यैस्वीयं कार्यजातम् - आहारादिकं करोति कारयति च । 'तस्स णं एव भवई' तस्य खलु कार्यकर्त्तः पुरुषस्य एवं भवति स एवमेव वक्तुं शक्नोति एवं खलु अहं पुढवीकारणं किच्च करेमि चि कारवेमि वि' एवं खलु अहं पृथिवीकायेन कृत्यं कार्य करोम्यपि कारयाम्यपि अनुमोदयाम्पपि 'णो चेव णं से एवं भवइ इमेण वा इमेण वा' नो चैव खलु तस्य-कार्यकर्त्तः पुरुषस्यैवं भवति तस्य त्रिषये नैवं कथयितुमन्यैः शक्यते यद् अनेनाऽनेन वा अमुकामुकपृथिवीकायेन स्वकृत्यं करोति कारयति वा, इति । 'से एएगं पुढवीकारणं किच्चं करेइ वि कारवेइ वि' स एतेन न पृथिवी येन कृन्यं - कार्य करोत्यपि, कारयत्यपि यदा स पृथिवीकायेन कार्यं करोति कारयति तदा नैवं कथयितुं शक्यते यदयममुकेनैव पृथिवीकार्य करोति कारयति अमुकेन व्यक्तिविशेष कार्य न करोति न वा कारयति में से कोई-कोई मनुष्य पृथ्वीकाय से अपना आहार आदि कृत्य करता है और करवाता है । उसके मन में ऐसा विचार होता है कि मैं पृथ्वी. काय से अपना काम करता हूं या कराता हूं (या अनुमोदन करता हूं) | उसके सम्बन्ध में ऐसा नहीं कहा जा सकता कि वह अमुक पृथ्वी, से ही कार्य करता या कराता है, सम्पूर्ण पृथ्वी से नहीं करता या नहीं, कराता है। उसके संबंध में तो यही कहा जाता है कि वह पृथ्वीकाय से कार्य करता है और कराता है । अतएव वह सामान्य रूप से ही पृथ्वीकाय का विराधक कहलाता है। सामान्य में सभी विशेषों का समावेश हो जाता है, अतएव यह नहीं कहा जा सकता कि वह अमुक पृथ्वीकाय का विराधक है, अमुक का नहीं। इस कारण वह
--
મનુષ્ય પૃથ્વીકાયથી પાતાના આહાર વિગેરે કાર્યો કરે છે, અને કરાવે છે. તેમના મનમાં એવે વિચાર હોય છે કે−હું' પૃથ્વીકાયથી પેાતાનું કામ કરૂ છે. અથવા કરાવુ છું... (અથવા અનુમેદન કરૂં છું) તેના સંબંધમાં એવુ કહી શકાતું નથી કે તે અમુક પૃથ્વીકાયથી જ કાય કરે છે. અથવા કરાવે છે, સ ́પૂર્ણ પૃથ્વીથી કરતા નથી કે કરાવતા નથી. તેના સબધમાં તે એજ કહી શકાય કે−ને પૃથ્વીકાયથી કાય કરે છે અને કરાવે છે તેથી જ તે સામાન્ય પણાથી જ પૃથ્વિકાયના વિરાધક કહેવાય છે. સામાન્યમાં સઘળા વિશેષાને સમાવેશ થઇ જાય છે. તેથી જ એ કહી શકાતું નથી કે તે