Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६२
सूत्रकृताङ्गो अशेषकर्मक्षयात्मक निर्माणस्य साधकम्, निर्याणमार्गम्, सर्वदुःख हीण मार्ग-सर्वदुरवरहितमार्गम्, एकान्तमम्यक् साधु-अत्यन्तोत्तमम्-एवं प्रकारेण 'दोचस्स ठाणस धम्मपक्खस्स' द्वितीगस्य स्थानस्य धर्मपक्षस्य 'विभंगे एवमाहिए' विभको विचारः एवं-पूर्वपदर्शितक्रमेण आख्यातः-कथित इति ॥सू०१८=३३॥
मूळम्-अहावरे तच्चस्स ठाणस्ल मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया आवसहिया गामणियंतिया कण्हई रहस्सिया जाव ते तो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमुत्ताए पञ्चायंति, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणे मग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्लगस्स विभंगे एवमाहिए ॥सू० १९॥३४॥
छाया-अथाऽपर स्तृतीयस्य स्थानस्य मिश्रकस्य विमङ्गः एवमाख्यायते ये इमे भवन्ति आरण्यकाः अवसयिकाः ग्रामान्तिकाः कचिद्राहसिका यावत् ते ततो विप्रमुच्यमाना भूयः एलमूकत्वाय तमस्त्वाय प्रत्यायन्ति । एतत्स्थानम् अनार्यम् अकेवल यावद् असर्वदुःखपहीणमार्गमेकान्तमिथ्या असाधु । एप खलु तृतीयस्य स्थानस्य मिश्रमस्य विभङ्ग एवमाख्याता । सू०१९-३४॥
टीका-र्माऽधर्मयोविभङ्गो निरूपितो सम्पति-तृतीयं मिश्रकस्थानं पद. र्शयति-अहावरे' इत्यादि, 'अहावरे' अथापरः तच्चस्स' तृतीयस्य 'ठाणस्स' स्था. निर्माण (कर्म रहित होने) का मार्ग है, समस्त दुःखों का अन्त करने का मार्ग है, एकान्त सम्यक् है । इस प्रकार दूसरे स्थान अर्थात्, धर्मपक्ष का विचार कहा गया है ॥१८॥
'अहावरे तच्चस्स ठाणस्स' इत्यादि।
टीकार्य-धर्म पक्ष और अधर्म पक्ष का विचार कहा जाचुका है। अय तीसरे मिश्रपक्ष का अर्थात् धर्माधर्म पक्ष को दिखलाते हैं-तीसरे નિયાં (કમરહિત થવાના) ના ભાગ રૂપ છે. સઘળા ખેના અંત કરવાના માર્ગ રૂપ છે. એકાન્ત સમ્યફ છે. આ રીતે બીજા સ્થાન અર્થાત્ ધમપક્ષને વિચાર કહેવામાં આવેલ છે. સૂ. ૧૮
"अहावरे तच्चस्स ठाणस्स' यहि
ટીકા-ધર્મ પક્ષ અને અધર્મ પક્ષનું નિરૂપણ કરવામાં આવી ગયેલા છે. હવે ત્રીજા મિશ્રપાને અર્થાત્ ધમધમે પક્ષને વિચાર બતાવવામાં