Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७९
समयार्थबोधिनी टीका द्वि. श्रु. म. ५ आचारश्रुतनिरूपणम् 'ठाणेहि स्थानाभ्याम्, 'अणायारं' अनाचारम् 'जाणए' जानीयादिति। अनयोरेकतरस्य स्त्रोकारे अनाचारो मौनीन्द्रागमवाह्यरूपो भरतीति ३। .
टंका--एकान्तनित्यानित्यपक्षे व्यवहारो न भविष्यतीति मूत्रकारः स्वय मेव दर्शयति-'एएहि' इत्यादि । 'एएहि' एताभ्याम् 'दोहि' द्वाभ्याम् 'ठाणेहि' स्थानाभ्याम्-पक्षाभ्याम्-सर्व वस्तु एकान्ततो नित्यमेकान्ततोऽनित्यमित्यीकाराभ्यामितियावत् , 'वहारो' व्यवहारस-लौकिको लोकोचरो वा ऐहिवामुष्मिक रूपो यः प्रवृत्तिनिवृत्तिलक्षणः 'ण विज्जई' न विद्यते न भवति एकान्तनित्यपक्षाऽभ्युपगमे एकान्ताऽनित्यतापक्षाऽभ्युपगमे वा, व्यवहारः शास्त्रीयो वा लौकिको वा न संभवेत, 'एएहि' एनाभ्याम् 'दोहि द्वाभ्याम् 'ठाणेहि स्थानाभाम्-एकान्तनित्याऽनित्याभ्याम् 'अगायारं तु जाणए' अनाचारं-मौनीन्द्रागम. बाह्यरूपं जानीयात्, एकान्तनित्यपक्षाऽभ्युपगमे एकान्तानित्यपक्षाऽभ्युपगमे च अनाचारो भवति । अत एताभ्यामेवाऽनाचारं जानीयात् । किन्तु-एतद्व्यः तिरिक्त उमयात्मक एव पक्षः स्वीकर्तव्य इति । सामान्यसमायिनमंशं द्रव्या
और एकान्त अनिस्य पक्ष में से किसी एक पक्ष को स्वीकार करना अनाचार है। यह सर्वज्ञ के आगम से बाहर है ॥३॥ ___टीकाथ-सूत्रकार स्वयं दिखलाते हैं कि एकान्त नित्य और एकान्त
अनित्य पक्ष में व्यवहार नहीं बन सकता। सब वस्तुएं एकान्ततः नित्य ही हैं अथवा अनित्य ही हैं, इन दोनों पक्षों में से किसी भी एक पक्ष से लौकिक या लोकोत्तर, इहलोक संबंधी या परलोक संबंधी प्रवृत्ति निवृत्ति रूप व्यवहार नहीं होता है। अतएव इन दोनों एकान्त पक्षों के द्वारा अनाचार जानना चाहिए अर्थात् यह दोनों एकान्त पक्ष जिनागम से बाह्य हैं। इन दोनों से भिन्न कथंचित् नित्य कथंचित् રથાનોથી અનાચાર સમજે . અર્થાત એકાન્ત નિત્ય અને એકાન્ત અનિત્ય એ બે પક્ષ પૈકી કઈ એક પક્ષને સ્વીકાર કરે તે અનાચાર છે. આ સર્વજ્ઞના આગમથી બહાર છે ૩
साथ-सूत्रा२ पोते मत छ -मेन्त नित्य भने सन्त અનિત્ય પક્ષમાં વ્યવહાર થઈ શક નથી સઘળી વસ્તુઓ એકાન્તત ! નિત્ય જ છે. અથવા અનિત્ય જ છે. આ બન્ને પક્ષેમાંથી કોઈ પણ પક્ષથી લૌકિક અથવા લકત્તર આલેક સંબધી અથવા પરલેક સંબધી પ્રવૃત્તિ નિવૃત્તિ રૂપ વ્યવહાર થતું નથી તેથી જ આ બને એકાત પક્ષો દ્વારા અનાચાર સમજવું જોઈએ, અથત આ ૦,ને એકાન્ત પક્ષ નામથી બહાર છે,