Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. शु. अ. २ कियास्थाननिरूपणम्
२४१ वा-गाथापतिपुत्राणां वा 'सयमेव' स्वयमेव 'अगणिकाएणं ओसहीओ झामेह' अग्निकायेन-ज्यलद्वह्निना ओषधी (न्यगोधूमादिकान् धमति दाहं करोति 'जाव' यावत्-अन्येनाऽपि मापयति-दाहयति 'अन्नपि झामंत,समणुनाणइ' धमन्त- - भस्मीकुर्वन्तमपि अन्यं समनुजानाति अनुमोदते, 'इइ से महया जाव उवक्खाइत्ता' भवति' इति सः महद्भिः-पापकर्मभिः संयुज्यमानः स्वस्य दौरात्म्य लोके उपरुयोर षयति-तनोतीति से एगइओ' स एकतयः कश्चित्पापीयानेव 'णो वितिगिछई' नों विचिकित्सति-नो विमर्शति 'तं जहा' तद्यथा-कारणमन्तरेणैव विचारमकुर्वन् 'गाहावईण वा-गाहावइपुत्ताण वा' गाथापतीनां वा-गाथापतिपुत्राणां वा उटाण वा-गोणाण वा-घोडगाण वा-गदभाण वा-सयमेव छुराओ कप्पेई उष्ट्राणां वागावां वा-घोटकानां वा गर्दभानां वा स्वयमेवाऽवयवान् कलाते-कुन्तति, 'अन्नेण वि' अन्येनाऽपि 'कप्पावेई' कल्पयति कर्त्तनं कारयति 'अन्न वि कप्पंत' अन्यमपि कल्पमान-कृतन्तम् 'समणुजाणइ समनुजानाति-अनुमोदते 'से एगइओ णोवितिगिः छई' स एकतयः अपरः कोऽपि महापापी न किमपि विचिकित्सति-विमर्शतिन वि. चारयति, अविचाय्येव कस्यचिद्धनिकस्य अकारणं पशुशाला कण्टकादिभिरवरुद्धयपुत्रों की औषधियों को अर्थात्- गेहूं आदि के पौधों को स्वयं जला देता है, या दसरों से जलवा देता है या जला देने वाले का अनुमो. दन करता है। इस प्रकार वह घोर पाप से युक्त होकर जगत् में अपनी दुरात्मता प्रकट करता है। __कोई पापी घिचार किये बिना ही गाथापति या गांधापति पुत्रों के ऊंटों, गायों, घोडों तथा गर्दमों के अवयवों को स्वयं काटता है, दूसरों से कटवाता है या काटने वाले का अनुमोदन करता है। .....
कोई पापी विचार किये बिना ही किसी धनी की पशुशाला को अकारण ही कंटको आदि से घेर कर जला देता है, दूसरे से जलवा વૃત્તિને સ્વીકાર કરીને મત્સ્ય અથવા બીજા ત્રય પ્રાણીનું હનન, છેદન, ઔષધિને અર્થાત ઘહું વિગેરેના છોડવાને સ્વયં બાળી નાખે છે, અથવા બીજાની પાસે બળાવી નંખાવે છે, અથવા બળવાવાળાનું અનુમોદન કરે છે. આ રીતે તે ઘોર પાપથી યુક્ત થઈને જગતમાં પિતાનુ દુરાત્મપણું પ્રગટ કરે છે.
કઈ પાપી વિચાર કર્યા વિના જ ગાથાપતિના પુત્રના ઉંટ, ઘોડાઓ, તથા ગધેઓના અવયવને સ્વયં કાપી લે છે, બીજાની પાસે કપાવે છે, અથવા કાપવાવાળાનું અનુમોદન કરે છે.
- કે પાપી વિચાર કર્યા વિનાજ કેઈ ધનવાનની પશુશાળાને વિના કારણે જ કાંટાઓ વિગેરેથી ઘેરીને બાળી નાખે છે, તથા તેમ કરવાવાળાને
सू० ३२