Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
सूत्रकृताने महता पापेन युक्तःसन् स्वस्य महापापीति शबन गसिद्धिम् 'उवावादत्ता भवई' उपख्यापयिता भवति, "स एगइओ' स एकरायः कोऽपि पुरुष: 'मच्छि पभावं पडिसंधाय' मात्स्यिकमा प्रतिसन्धाय- मत्स्यवधात्मक कार्यमगीकृत्य 'मच्छ वा अण्णयरं या तसं पाणं हंता जाव' मत्स्यं वा अन्यतरं वा असं पाणं हत्वा यावत् स्वकीयजीविकां करोति, इति स जीवधान कार्य कुर्वन महता पापेन लिम: घात. कतया स्वस्य प्रसिद्धि लो के कारयति, 'उबकावाइत्ता भाइ' उपख्याययिता भवति । 'से एगहभो' स एकतयः कश्चित्पुरुषः 'गोवारममावं पडि संधाय' गोघातकभावं प्रतिसन्धाश्-गवां मारणकार्य मगीकृत्य 'तमेव गोणं वा अण्णयरं वा तसं पाणं हता जाव' तामेव गामन्यतरं वा असं माणं हत्वा छित्वा यावत्स्वनीविकामयति, इति स एवं महता पापेन युका स्पस्याऽपकीति कोके प्रसारयति, स्वस्याऽपयशसः 'उपक्खाइत्ता भाइ' उपख्यापयिता भवति, 'से एगइओ' स एकनयः कोऽपि पुरुषः 'गोवालमा पडिसंधाय' गोपालमा प्रतिसन्धाय-गवां पालकत्वमङ्गीकृत्य 'तमेव गोवालं परिज विय परिजविर हंता जाव' तमेव -पाल्यमेव गोवालं वत्सरं परिविच्य परिविय-गोसमुदायात् बहिनीत्वा ताडयति, इति स तादृशपशुताउ. नादिनिपिद्धकार्यं कुर्वन्, महता पापेन युक्तः सन् स्वात्मनोऽपकीर्तेकों के 'उपक्खाइत्ता भवइ उपख्यापयिता भवति, ‘से एगहो' स एकतयः कोऽपि पुरुषः
और घोर पाप करके घातक के रूप में अपनी प्रसिद्धि करता है। कोई पुरुष गोघातक बन कर गाय अथवा अन्य किसी प्राणीका इनन, छेदन, भेदन आदि करके अपनी आजीविका चलाता है। वह घोर पाप कर्म करके लोक में अपनी अपकीनि फैलाता है। कोई गोपालक घन कर उसी पालनीय गाय के बछड़े-बछड़ी को गायों के झुंड में से घाहर निकाल कर ताड़न करता है। वह पशु ताड़न आदि निषिद्ध कर्म करता हुआ घोर पाप से युक्त होकर लोक में अपने अपयश का ભેદન વિગેરે કરે છે. અને ઘોર પાપકર્મ કરીને ઘાતક પણાથી પિતાને પ્રસિદ્ધ કરે છે કેઈ પુરૂષ ગેઘાતક બનીને ગાય અથવા બીજા કોઈ પ્રાણીનું હનન. છેદન, ભેદન, વિગેરે કરીને પિતાની આજીવિકા ચલાવે છે, તે ઘેર પાપકર્મ કરીને દુનિયામાં પિતાની અપકીર્તિ ફેલાવે છે, કેઈ ગોપાલક બનીને તે પાલન કરવા ગ્ય ગાયના વ છડા વાછડીને ગાયોના ટોળામાંથી બહાર કહાડીને મારે છે, તે પશુતાડન વિગેરે નિશિદ્ધ કર્મ કરતા થકા શેર પાપથી યુક્ત થઈને દુનિયામાં પિતાને અપયશ ફેલાવે છે, કેઈ કુતરાઓને