Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
यश्व पुरुषः क्रियामाख्याति प्रतिपादयति 'जे य पुरिसे नो किरियमाइक्खई" यश्च पुरुषो नो क्रियामाख्याति 'दो वि ते पुरिसा तुल्ला एगट्ठां कारणमावन्ना'. द्वावपि तौ पुरुषौ तुल्यौ - समानी, 'एगट्टा' एकार्थी' कारणमापन्नी एकं नियतिरूपं कारणमाश्रित्य तुल्यौ स्तः किन्तु - ' वाले पुण' वाल :- अः - कालेश्वरादिवादी पुनः 'ए' एवम् वक्ष्यमाणरीत्या 'विप्पडिवे देह' चिमविवेदयति जानाति, 'कारणमावन्ने' कारणमापन्नः सुखदुःखसुकृतदुष्कृतप्रभृते: कारणं स्वकृतं एव पुरुषकारः काळेश्वरादिवाऽस्तीत्येवं कारणमभ्युपपन्नः नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह - 'अहमंसि' श्रहमस्मि 'दुक्खामि वा दुःखवामि- शारीरंमानसिकं दुःखमनुभवामि 'सोयामि वा' शोचामि - इष्टाऽनिष्ट वियोग संयोगजन्य शोकमनुभवामि 'जूरामि वा' खिद्यामि - मानसिकखेदमनुभवामि 'तिष्यामि वा तेपे - शारीरबलक्षरणेन क्षरामि 'पीडामि वा' पीडयामि - सबाह्याभ्यन्तरतया पीडामनुभवामि 'परिष्यामि वा' परितप्ये हृदयान्तरः परितापमनुभवामि, यदहं दुःखादिकमनुभवामि तत्सर्वमपि 'अहमे पमकासि' अदमेवमकार्पम्, यन्मया दुःखादिकं भोक्ष्यते सर्वे मम कृतकर्मण एव फलं नाऽन्यस्य । 'परो वा जं दुक्खइ वा सोय वा जूरइ वा तिप्पक वा पीडइ वा परितप्य वा परो वा यद् दुख्यति वा शोचति को मानता है और जो क्रिया को नहीं मानता है, यह दोनों पुरुष समान है, दोनों एक ही कारण को प्राप्त हैं । ये दोनों ही अज्ञानी हैं क्योंकि इन्हें तब का ज्ञान नहीं है कि नियति से ही सभी कुछ होता है कारण को मानने वाला अज्ञानी ऐसा समझता है। कि काल, कर्म, ईश्वर आदि ही फल के जनक हैं। वे समझते हैं कि मैं जो दुःख भोग रहा हूं, शोक पा रहा हूं, दुःख से आत्मग्लानि पा रहा हू, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ित हो रहा हूं, और संतप्त हो रहा हूं, यह सब मेरे किये कर्म का फल है अथवा दूसरा कोई जो दुःख पा रहा ક્રિયાને સ્વીકારે છે. અને જે ક્રિયાને માનતા નથી આ મતે પુરૂષા સરખા જ છે, બન્ને એક જ કારણને પ્રાપ્ત થયેલા છે. આ બન્ને અજ્ઞાની છે. કેમ કે તેઓને તત્વનુ’જ્ઞાન નથી. તે એવું કહે છે કે નિયતથી જ સઘળું થાય છે. કારંણુને માનવા વાળા અજ્ઞાની એવુ' સમજે છે કે કાળ, કમ, ઈશ્વર, વિગેરેજ ફૂલના આપવા વાળા છે. તે સમજે છે કે-હુ' જે દુઃખ ભાગી રહ્યો છુ શેક પામી રહ્યો છું. દુઃખથી આત્મગ્લાની પામી રહ્યો છુ. શારીરિક શક્તિના નાશ કરી રહ્યો છું. પીડા પામી રહ્યો છું. અને સંતાપ પામી રહ્યો છું.
આ બધું મારા કરેલા કર્મનું જ ફળ છે અથવા ખીજા કાઈ જે દુશ્મ પામી રહ્યા છે, શાક પામી રહ્યા છે, આત્મગ્લાનિ કરી રહ્યા છે, શારીરિક
सु० १३