Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सैमयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उ0 प्रत्याख्यानविषयकशङ्काप्रदर्शनम् ६९२ थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववंजीत, तसकायाओविप्पमुच्चमाणा थावरकायंसि उववज्जति, तेसिं च णंथावरकायंसि उववण्णाणं ठाणमेयं धत्तं । सु०५॥७२॥
छाया-आयुष्मन् ! गौतम ! सन्ति ग्वलु कुमारपुत्राः नाम श्रमणाः निग्रं. न्याः युष्माकं प्रवचनं प्रदन्तः गाथारति श्रवणोपासकमुपसन्नमेवं प्रत्याख्यापयन्ति नान्यत्राभियोगेन गायापतिचोरग्रहणविमोक्षणेन त्रसेषु प्राणेषु निहाय दण्डम् एवं प्रत्यारुपायतां दुष्प्रत्याख्यानं भवति, एवं-प्रत्याख्यापयतां दुष्पत्याख्यापयितव्यं भवति, एवं ते प्रत्याख्यापयन्तोऽति-चरन्ति स्वां पतिज्ञाम् । 'कस्य हेतोः संसारिणः खलु प्राणा:-स्थावरा अपि प्राणा: त्रसत्वाय प्रत्यायान्ति वसा अपि माणाः स्थावरत्वाय प्रत्यायान्ति स्थावरकायाद् विममुच्यमानाः त्रसकायेत्पधन्ते, त्रसकायाद् विप्रमुच्यमानाः स्थावरकायेपृत्पद्यन्ते तेषां च खलु स्थावरकायेपूस्पन्नानां स्थानमेतद् घात्यम् ॥५- ७२॥ ____टीका-'आउसो गोयमा !' आयुष्मन् गौतम ! उदको वदति भगवन्तं गौतमम्, हे गौतम ! 'अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा' सन्ति खलु कुमारपुत्राः श्रमणा नियन्या:-कुमारपुत्रा नामानो जैनाः साधवः सन्ति । 'तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसन्नं एव पचक्खाति' युष्माकं प्रव. चनं प्रवदन्तो गाथापति श्रमणोपासकम् उपसन्नमें प्रत्याख्यास्यन्ति, ते च कुमारपुत्राः साधवी भगवतः प्रवचनमनुवत्तेमाना: श्रावकानेवं प्रत्याख्यापयन्ति । 'णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए' नाऽन्यत्राऽभियोगेन गाथापतिचोर
'आउसो ! गोयमा' इत्यादि ।
टीकार्थ---उदक पेढालपुत्र ने भगवान् गौतम से कहा-आयुष्मन् गौतम ! कुमार पुत्र नामक श्रमण निर्ग्रन्थ हैं जो आपके प्रवचन का उपदेश करते हैं। जब कोई श्रमणोपासक प्रत्याख्यान करने के लिए उनके पास पहुंचता है तो वे उसे यों प्रत्याख्यान करवाते हैं-'राजा आदि के अभियोग (बलात्कार) के सिवाय, गाथापति चोर विमोक्षण
'पाउसो गोयमा' त्यादि
ટીકાઈ–ઉદકપેઢાલપુત્રે ભગવાન ગૌતમને કહ્યું- હે આયુશ્મન ગૌતમ! કુમાર પુત્રક નામના શ્રમણ નિગ્રંથ છે, જે આપના પ્રવચનને ઉપદેશ કરે છે.
જ્યારે કેઈ શ્રમણોપાસક પ્રત્યાખ્યાન કરવા માટે તેમની પાસે જાય છે, તે તેઓ તેને આ પ્રમાણે પ્રત્યાખ્યાન કરાવે છે. “રાજા વિગેરેના અભિગ (બલાત્કાર)