Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
सूत्रकृतात्रे
इति । एतानेव पाखण्डिनोऽधिकृत्य सूत्रकारः कथयति 'आरन्निया' इत्यादि । 'आवसहिया' आवसथिकाः कुटीं निर्माय वसन्ति, 'गामलिया' ग्रामा न्तिकाः- ग्रामसमीपे एव वसन्ति 'कण्हुई रहस्सिया' के चिद्राहसिका :- गुप्त क्रियाकर्त्ता भवन्ति, केवन 'णो बहुसंजया णो बहुपडिविरया' नो बहुसंयताः -नो सर्वसाय निवृत्ता:- ते न सर्वथा निवृत्तकर्माणो भवन्ति नो वहु प्रतिविरताः-न सर्व व्रतपालकाः 'सव्वपाणभूय जीवसत्तेर्हि' सर्वप्राणभूतजीवसत्वेभ्यः, 'नो वहुसंयताः नो विरताः' एतेषां जीवानां हिंसातो न सर्वथा निवृत्ता', 'ते अप्पणा सच्चामोसाई एवं पति' ते पाखण्डिनः तापसप्रभृतयः - आत्मना - स्वयं सत्यानि मृपावचनानि च प्रयुञ्जते - वदति । तथाहि - 'अहंण तन्वो' अहम्न हन्तव्यः - दण्डादिना न ताडयितव्यः सत्यपि अपराधे, किन्तु - 'अन्ने तम्बा' अन्ये- शूद्रादयो हन्तव्याः 'अहं ण अज्जावेयन्त्रो' अहं नाऽऽज्ञापयितव्यः - अनभिमतकार्येषु न प्रवर्त्त यितव्यः, 'अन्ने अज्जावेयना' अन्ये- शूद्रादय आज्ञापयितव्याः, नीववर्णा
करना चाहिए। ऐसे पाखंडीयों के विषय में सूत्रकार कहते हैं- वे अरण्य में निवास करने वाले, कुटीर बनाकर रहने वाले, ग्राम के समीप निवास करने वाले, कोई-कोई गुप्त क्रिया करने वाले होते हैं । वे न सर्व सावद्य से विरत होते हैं और न सर्व व्रतों के पालक होते हैं । समस्त प्राणों, भूतों, जीवों और सत्वों की हिंसा से सर्वथा निवृत नहीं होते हैं। वे सच्चे झूठे वचनों का प्रयोग करते हैं। जैसे- अपराध होने पर भी मैं हन्तव्य नहीं हूं अर्थात् दंड आदि से ताडनीय नहीं हूं, अन्य गवादिक हन्तव्य हैं, मैं अनिष्ट कार्यों में प्रवृत्त करने योग्य नहीं हैं, दूसरे शूद्रादिक प्रवृत्त करने योग्य हैं, मैं दास या भृत्य बनाने
મારવા જોઈએ એવા પાખંડિયાના સ`ખધમાં સૂત્રકાર કહે છે કે-તે જગ લમાં નિવાસ કરનારાએ, કુઢિયા બનાવીને રહેનારાએ, ગ્રામની સમીપમાં નિવાસ કરનારાઓમાં કઈ કાઇ ગુપ્ત ક્રિયાએ કરવાવાળા હોય છે, તે
સ સાવદ્યથી વિરત હેાતા નથી, તેમજ સ તાનુ' પાલન કરવાવાળા પશુ होता नथी. सघणा, आथे, भूतो, लवे, भने सत्यानी हिसाथी सर्वथा નિવૃત્ત થતા નથી, તે સાચા કે ખાટા વચનાના પ્રયાગ કરે છે, જેમકેઅપરાધ હોવા છતાં પશુ હું હુંતવ્ય-મારવા ચેગ્ય નથી, અર્થાત્ દંડ વિંગે રેથી શિક્ષા કરવાને ચાગ્યુ નથી, અન્ય શૂદ્ર વિગેરે હન્તવ્ય-શિક્ષા કરવાને ચેાગ્ય છે, હુ' અચેાગ્ય કાર્યમાં પ્રવૃત્તિ કરવા ચેાગ્ય નથી. બીજા શૂદ્રો વિગેરે તેવા કાર્ચમાં પ્રવૃત્તિ કરાવવા ચૈાગ્ય છે, હૂ' દાસ અથવા ચાકર બનવાને