Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६
सूत्रकृतात्रे
मृपा च तेपां वचनानि, इत्थंभूता विविधाः प्राणिन:- 'जाव कालमासे कालं faar' या कलमासे कालं कृत्वा - आयुषोऽवसाने मरणमुपलभ्य, 'अन्नयर राई ' आसुरियाई' अन्यतरेषु आसुरिकेपु 'किव्विसियाई जाव' किल्लिपयोनौ 'उवव तारो भवति' उपपसारो भवन्ति - असुरसंज्ञकाः पापदेशः 'तओ विधमुच्चमाणा ततो विप्रमुच्यमानाः 'भुज्जो एलमुगताए तमोरुवत्ताए पचायति' भूयः - एलमूकलाय तमोरूपत्वाय प्रत्यायान्ति - परत्रासुरत्वमुपभुज्य निपात्यमानाः हीनयोनौ समुत्पद्यन्ते, 'ते पाणा विवृच्चंति जान णो णेयाउए भवइ' ते माणा अप्युच्यन्ते सा अपि कथ्यन्ते, अतः श्रावकस्य प्रत्याख्यानं निर्विषयमितिकथनं न नैयायिकं नाऽसङ्गतं प्रत्याख्यानं भवतीति । 'भगवं च णं उदाहु' भगवांश्च खल उदाह- 'संतेगया पाणादीहाउया' सन्ध्येकतये माणाः दीर्घायुषः 'जेहिं समणोवासगस्त' येषु श्रमणोपासकस्य 'आयाणसो' आदानशः व्रतग्रहणादारभ्य 'आमरणंताएं' जाव दंडेणिक्खते भवई' आमरणान्ताय दण्डो निक्षिप्तो भवति, 'ते पुण्यामेव कालं करेंति' ते पूर्वमेत्र कालं कुर्वन्ति 'करिता ' कृत्वा च कालम् 'परलोइयत्ताए पच्चायति' पारलौकिकत्वाय प्रत्यायान्ति, 'ते पाणावि बुच्चेति ते तमावि वुच्चंति' ते माणा अपि उच्यन्ते सा अप्युच्यन्ते 'ते महाकाया ते चिरडिया' ते महाकाया स्ते चिरस्थितिका भवन्ति, 'ते दीहाउया ते बहुवरगा पाणा' ते दीर्घायुप स्ते जैसे - मैं तो मारने योग्य नही हूं किन्तु दूसरे जीव मारने योग्य हैं । इस प्रकार के जीव आयु के अन्त में मृत्यु को प्राप्त होकर किसी असुर निकाय में किल्विषक देव के रूप में उत्पन्न होते हैं । पुनः वहां से चचकर बकरे के समान गूंगे एवं तामसी होते हैं अर्थात् असुरनिकाय की आयु भोगने के पश्चात् हीन योनि में उत्पन्न होते हैं । वे प्राणी भी कहलाते हैं, त्रस भी कहलाते हैं । अतएव त्रस जीव को न मारने का श्रावक का प्रत्याख्यान निर्विषय नहीं है,
भगवान् श्रीगौतम स्वामी ने पुनः कहा- इस लोक में कोई-कोई प्राणी दीर्घायु होते हैं, जिनके विषय में श्रमणोपासक मन ग्रहण से लेकर
1
કરીને કોઈ અસુર નિકાયમાં કિલ્મિષિક દેવપણાથી ઉત્પન્ન થાય છે. ક્રીથી ત્યાંથી આવીને બકરાની જેમ શુંગા અને તામસી થાય છે. અર્થાત્ અસુરનિકાયતુ આયુષ્ય ઊગવ્યા પછી અધમયે.નિમાં ઉત્પન્ન થાય છે. તે પ્રાણી પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. તેથી જ ત્રસ જીવને ન મારવાનું શ્રાવકનુ પ્રત્યાખ્યાન નિવિષય નથી.
ભગવાન્ શ્રી ગૌતમ સ્વામીએ ફરીથી કહયું કે-આલાકમાં કાઈ કાઈ પ્રાણી લાંબા આયુષ્યવાળા હાય છે. જેઓના સંબધમાં શ્રમણેાપાસક વ્રત