Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका द्वि. शु. अ. ५ आचारश्रुतनिरूपणम्
अन्वयार्थः -- (गत्य पेज्जे व दोसे वा) नास्ति न विद्यते प्रेम-प्रीतिलक्षणं द्वेषो वा प्रेमविपरीतः (णेवं सन्नं णिवेसए) नैत्रम् - नैवैतादृशीं संज्ञां बुद्धिं निवेशयेत् कुर्यात् किन्तु (अस्थि पेज्जे व दो से चा) अस्ति विद्यते एव प्रेम च द्वेषो वा 'एव ं सन्नं णिवेतए' एवमीदृशीं संज्ञां बुद्धिं निवेशयेत् - कुर्यादिति ॥२२॥
टीका -- 'पेज्जे व ' प्रेम च तत्र प्रेम-प्रीतिलक्षणं पुत्रकलत्रादि रागः, द्विपरीतः 'दासेवा' द्वेषो वा 'णत्थि ' नास्ति - एतौ द्वावपि न विद्येते इति केषां • चिन्मयम्, तथाहि - मायालोभौ एवावयव विद्येते न पुनस्तत्समुदायरूपवी प्रेमरूपोऽस्ति तथा-क्रोधमानौ एव स्तः न तत्समुदायरूपोऽवयवी द्वेष इति ।
५२७
ऐसी समझ रखना ठीक नहीं है किन्तु 'अस्थि पेज्जे व दोसे वा-अस्ति प्रेम च द्वेषो वा' राग और द्वेष है 'एवं सन्नं निवेस ए- एवं संज्ञां निवेशयेत्' ऐसी ही बुद्धि रखनी चाहिए ||२२||
अन्वयार्थ -- प्रेम अर्थात् राग और द्वेष नहीं हैं ऐसी समझ रखना ठीक नही है किन्तु रोग है और द्वेष है, ऐसी वुद्धि ही रखनी चाहिए ॥ २२ ॥
टीकार्थ- प्रीति अर्थात् पुत्र कलत्र आदि परिवार संबंधी राग प्रेम कहलाता है । द्वेष इस से विपरीत होता है । यह दोनों नहीं है, ऐसा किन्हीं २ का मत है । वे कहते हैं-माया और लोभ राग कहलाते हैं, अतएव इन दोनों अवयवों के अतिरिक्त दोनों का समूह रूप अवयवी राग, अलग नहीं है । इसी प्रकार क्रोध और मान इन दोनों अंशों से भिन्न द्वेष का कोई पृथक् अस्तित्व नहीं है। इस प्रकार का विचार करना
राजवी ते मरोभर नथी. परंतु 'अत्थि पेज्जे व दोसे वा-अस्ति प्रेम च द्वेषो वा' राग, द्वेष छे ' एवं सन्न निवेस - एवं संज्ञां निवेशयेत्' मे પ્રમાણેની બુદ્ધી જ રાખવી જોઇએ. ૫૨૨૫
અન્વયા --પ્રેમ અર્થાત્ રાગ અને દ્વેષ નથી એવી સમજણુ રાખવી ઠીક નથી. પરંતુ રાગ છે, દ્વેષ છે એવી બુદ્ધિ રાખવી જોઈએ. ૫૨૨
ટીકાય --પ્રીતિ અર્થાત્ પુત્ર, કલ વિગેરે પરિવાર સંબંધી રાગ, પ્રેમ કહેવાય છે. દ્વેષ તેનાથી જુડા પ્રકારના હોય છે. આ બન્ને નથી. એ પ્રમાણે કેટલાકના મત છે. તેએ કહે છે કે-માયા અને લેભ રાગ કહેવાય છે. તેથી જ આ બન્ને આવયા શિવાય બન્નેના સમૂહ રૂપ અવયવી રાગ, જુટ્ઠા નથી. એજ પ્રમાણે ક્રોધ અને માન, આ બન્ને અશાથી જુદા એવા દ્વેષનુ કાઈ જીતુ અસ્તિત્વ જ નથી. આવા પ્રકારના વિચાર કરવા ચેાગ્ય નથી. પ્રેમ છે, અને દ્વેષ