Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. शु. अ. ६ आर्द्रकमुनेर्गोशालकस्य संवादनि०
7
पुव्वं समुई अवरं च पुट्टे,
૬૭
उलोइए पाणितले ठिए वा ॥ ३४ ॥
छाया - लब्धोऽर्थः अहो एव युष्माभिर्जीवानुभागः सुविचिन्तितश्च । पूर्वञ्च समुद्रमपरञ्च स्पृष्ट मवलोकितः पाणितले स्थितो वा ॥ २४ ॥ अन्वयार्थः --- सोपहासमाद्रकः शाक्यभिक्षुकं प्रति कथपति- ( अहो तुम्मे एवं ( अड्डे लद्वे) अहो - इति निपात आश्चर्यबोधकः । युवामिरेवाऽर्थो लब्धः (वयैव
'ल अट्टे' इत्यादि ।
शब्दार्थ - - आर्द्रक मुनि शाक्य भिक्षुक का उपहास करते हुए कहते हैं, 'अहो तुम्भे एव अड्डे लदे अहो युष्माभिरेवार्थो लब्धः ' आश्चर्य है कि आपने यह अर्थलाभ किया है, अर्थात् आपने अद्भूत ज्ञान प्राप्त किया है । 'जीवाणुभागे सुविचितिए व-जीवानुभागः - सुचितिंत एव' आपने जीवों के कर्मफलका बडा सुंदर विचार किया 'है । आपका यह यश 'पृच्वं समुदं अपरंच पुढे - पूर्व समुद्रम् अपरश्च स्पृष्टम् पूर्व और पश्चिमका समुद्रपर्यन्त व्याप्त रहा है । 'पाणितले ठिए वा- पाणितले स्थितो वा' अथवा जान पडता है कि जगत् के सब पदार्थ आपकी ही हथेलीपर मौजूद है - आप सर्वज्ञ से कम नहीं जान पडते इस काकुवाक्य का तात्पर्य यह है कि आपने जानने योग्य वस्तुको जाना नहीं है, आप अज्ञानी है, अन्यथा स्थित वस्तुको अन्यथा कह रहे हैं, और पुण्य एवं पापकी व्यवस्था उल्टी करते है ॥३४॥,
'लद्धे अट्टे' त्याहि
શબ્દા આદ્રક મુનિ શાકય શિક્ષકની મશ્કરી કરતાં કહે છે કે— "अहो तु एव अट्टे लद्धे - अहो - युष्माभिरेवार्थी लब्धः" माँश्चर्य छे' हे आये આ અથના લાભ મેળવેલ છે અર્થાત્ આપે અદ્ભૂત જ્ઞાન પ્રાપ્ત કરેલ છે. “जीवांणुभागे सुविचिति एव - जीवानुभागः सुचिन्तित एव' आये वोना हम
नात्यांत सुंदर विचार रेस है. आपना मा यश 'पुत्वं समुदं अपरंच - पूर्व समुद्रम् अपराध ' स्पृष्टम् पूर्व मने पश्चिम समुद्रपर्यत असरी Jइडेस’छे' 'अथवा 'पाणितले ठिए वा - पाणितले स्थितों वा" येवु भाय જગતના સઘળા પદાર્થોં આપની હથેલીમાં જ રહેલા છે. આપ સર્વીસથી કમ
-
शांता नथी. भावोभितनुं 'तात्पर्य' 'छे है-मायें लघुवा योग्य वस्तुने જાણેલ નથી. આપ અજ્ઞાની છે. અન્યથા રહેલ વસ્તુને અન્યથા કહી રહ્યા છે. તથા પુણ્ય અને પાપની વ્યવસ્થા ઉલ્ટી કરેા છે. ૫૩૪ા
IT