Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
सूत्रकृताङ्गसूत्रे
पaविया' सा आजीविका प्रस्थापिता-स्वजीवनयात्रा निर्वाहाय उपायः कृतः 'समागओ' समागतः सभामध्ये विद्यमानः । 'गणओ' नगशः - अनेकशः 'मिक्खु मझे' भिक्षुमध्ये अनेकेषां भिक्षूणां मध्ये विद्यमानः 'बहुजन्नगत्थ' बहुजन्यमर्थम् - अने के पाशुपकारदर्शनाय देशनावाचं ददाति । 'अबरेण पुण्यं न संधयाई ' अपरेण पूर्व न सन्दधाति - पूर्वाचारावराचारयोः समन्वयो न भवति । किन्तु - विरोध उपस्थापितः ॥२॥
मूलम् एतमेवं अदुवा वि इहि,
दी उ वमन्नं न समेति जम्हा | पुचि च इहि चं अणागमं वा एगंतमेवं पडिसंदधाइ ॥ ३ ॥ छाया - एकान्तमेवमथवाऽपीदानीं द्वावन्योऽन्यं न समितो यस्मात् । पूर्वञ्चदानीञ्चानागतं वा एकान्तमेवं प्रतिमन्दधाति ||३|| उपाय किया है। वह अनेक भिक्षुओं के मध्य में बैठकर बहुत जनों के उपकार के लिए देशना देते हैं । परन्तु उनका यह आचार पहले के आचार से संगत नहीं है ||२||
'एतमेवं अदुवा वि' इत्यादि ।
शब्दार्थ- 'एवं - एवम्' इस प्रकार से 'एगतं एकान्तम्' 'महावीर का एकान्त विचरण ही सम्पक आचार हो सकता है 'अदुवा - अथवा' अथवा 'इfiz - इदानी' इस समयका बहुतों के बीच देशना देने का आचार ही म म्यक् हो सकता है 'दो उण्ण मण्ण-द्वावप्यन्योन्यं' परस्पर विरुद्ध दोनों आचार 'जम्दा न सति यस्मात् न समितः' समीचीन नहीं हो सकते । आर्द्रक उत्तर देते हैं - 'पुत्रि - पूर्व' पूर्व काल में 'पिंह - इदानीं ' આ ઉપાય કરેલ છે. તે અનેક ભિક્ષુકેની વચમાં એમીને ઘણા મનુષ્યેાના ઉપ કાર માટે દેશના–ધર્માંપદેશ આપે છે. પરંતુ તેમના આ આચાર--આચરણુ પહેલાના આચારની સાથે સ'ગત થતા નથી. અર્થાત્ 'ધ એસતા નથી. ારા 'एतमेवं अदुवा वि' त्याहि
शब्दार्थ’——एव-एवम्' मा रीते 'एगत - एकान्तम्' भडावीर स्वाभीनु' शेअन्त वियर ? मायार यह शडे 'अदुवा - अथवा ' अथवा 'इहि - इदानीं ' આ વર્તમાન સમયના અનેક જનેાની વચમાં રહીને દેશના દેવારૂપ આચાર ४ योग्य यह शडे दोउ वण्णमण्ण-द्वावप्यन्योऽन्य' परस्पर विरुद्ध मेवा मा भन्ने मायार 'जम्हा न समेइ-यस्मात् न समितः सभीथीन योग्य उही राहाय नहीं. गोशाट्सउना या इथननो भाई उत्तर आयतां - 'पुत्रि-पूर्व