Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
2
सूत्रकृतासूत्रे
भयंतागणं णाययाणं इमं अग्नयर' अहमेतेषां भयत्रातृणां ज्ञातीनाम् इदमन्यतरत् 'दुःखं दुःखम् 'रोयातंक' रोगातङ्कं वा 'परियाइयामि' पर्याददेविभज्य गृह्णामि 'अणि जाव णो सुहे' अनिष्टं यावन्नो सुखम् 'मा मे दुखं तु वा जाव मा मे परितष्पंतु वा' मा मे दुःख्यन्तु यावन्मा मे परितप्यन्तां वा मे मम इमे परिवाराः मा दुःखमासादयन्तु परितापं मा प्राप्नुयुः, कस्मात् 'इमाओ णं अगयराओ' अस्मादन्यतरस्मात् ' दुक्खाओ रोगातं काओ' दुःखाद रोगातङ्कात् 'परिमोएमि' परिमोचयामि 'अणिडाओ' अनिष्टात् 'जाव णो सुहाओ' यावन्नो सुखात् - अहमेतान् स्वकीपपरिवारान् रोगादिभ्यो मोचयिष्यामीति विचारे कृतेऽपि सः 'एवमेव णो लडपुत्रो भव' एवमेव नो लब्धपूर्वो भवति, तत्र ना सफलनो भवामि, कुतो न सफलमयत्नो भवति जन्तु रन्यस्य दुःखस्य तत्र कारणं दर्शयति स्वयमेव ‘अन्नस्स दुक्खं अन्नो न परियाइयई' अन्यस्य दुःखमन्यो न पर्याइत्ते - विभज्य गृह्णाति । 'अन्नेन कडे अन्नो नो पडिवेदेई' अन्येन कृतमन्यो न प्रतिवेदयति, 'पत्तेयं जायइ पत्तेयं मरइ' प्रत्येकं जायते प्रत्येकं म्रियते, 'पत्तेय चय' प्रत्येकं त्यजति 'पत्तेयं उववज्ज' प्रत्येकमुपपद्यते 'पत्तेयं झंझा' प्रत्येक झंझा पायसम्बन्धोऽपि एकैकस्य भवति 'पत्तेयं सन्ना' प्रत्येकं संज्ञा 'पत्तेयं
इसका कारण क्या हैं? एक मनुष्य दूसरे मनुष्य को दुःख से बचाने या उसे वॉट लेने में क्यों समर्थ नहीं होता ? इसका कारण आगे बतलाया जायगा है ।
सत्य यह है कि दूसरे के दुःख को दूसरा कोई भी बांट कर ले नहीं सकता। दूसरे के किये शुभ अशुभ कर्म को दूसरा कोई भोग नहीं सकता। जीव अकेला ही जन्मता है, अकेला ही मरता है, अकेला ही वर्त्तमान भव का या सम्पत्ति का त्याग करता है, अकेला ही नवीन भव या सम्पत्ति को ग्रहण करता है । अकेला ही कषाय से युक्त होना
એક મનુષ્ય ખીજા મનુષ્યને દુ:ખથી બચાવવામાં અથવા તેને વહેંચી લેવામાં ક્રમ સમય થતા નથી ? તેનુ કારણુ આગળ ખતાવવામાં આવશે. સાચુ તા એ છે કે—ખીજાના દુઃખને અન્ય કાઈ પણ વહેચીને લઈ શકતા નથી. ખીજાએ કરેલ શુભ અશુભ કર્મને મીજુ કાઇ ભેગવી શકતું નથી. જીવ એકલેા જ જન્મે છે, અને એકલે જ સરે છે. એક્લા જ વમાન ભવના અથવા સંપત્તિને ત્યાગ કરે છે. એકલે જ નવે ભવ અથવા સ'પત્તિને ગ્રહણુ કરે છે. એકલે જ કષાયથી યુક્ત થાય છે. દરેકની સુજ્ઞા અલગ હોય