Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. व. २ क्रियास्थान निरूपणम्
२३१
सन्धाय स्वीकृत्य ' तमेव' धनिकं स्वामिनम् 'उवचरिय' उपचर्य - संसेव्य 'हंता - छेता - भेत्ता लुपहता' हत्वा-छिल्ला मित्रा - लोपयित्वा 'विलुं पड़ता ' विलोप्य 'उद्यवेत्ता' उपद्राव्य - जीवनं विनाश्य ' आहारं ' आहार्यम् - प्राप्यं धनम् आहारेइ' आहारयति-लुष्टयति-उपार्जयति ततो धनम् 'इति से' इत्येवं प्रकारेण सः - स्वामिघातकारी 'महया' 'महद्भिः 'पावेहिं' पापैः 'कम्मे हि' कर्मभिः 'अत्तान' आत्मानम् 'उवक्खाइत्ता' उपख्यापयिता - पापिष्ठतया आत्मनः प्रसिद्धिं करोति, 'भव' ईदृशो भवति, तथा - 'से एगइओ' स एकक:- कचि पुरुषः 'पडिव हियभाव' प्रतिपथिक भावम् 'पड़िसंधान' प्रतिसन्धाय - कुतश्चिद् ग्रामादागच्छन्तं धनिकं पुरुषं संमुखी भूत्वा 'तमेव पाडिपछे ठिच्चा' तमेव धनिकं प्रतिपथे स्थित्वा तस्य मार्गे स्थितः सन् 'तमेत्र हेना- छेत्ता - भेता-ल पत्ता- विलुं पत्ता- उद्दवत्ता - आहारं आहारेइ' हत्वा-छित्वा-भित्ता-लोपवित्वा-विलोप्य - उपद्राव्य आहारम् - आहरणीयं धनादिकम् आहरति- अर्जयति । 'ति से' इति सः 'महया पावेहिं कम्मे हिं' महद्भिः पापैः कर्मभिः 'अत्ताणं' आत्मानम् 'उवकखाइचा भवई' उपस्यापथिता भवति - पापिष्ठतया स्वात्मनः प्रसिद्धिकर्त्ता भवति इति भाव: ' से एगइओ' स एकतयः कचित्पापी पुरुषः 'सधिछेद्गभावं पडसंधाय प्रतिसन्धाय छेदकभावं तस्करो भूत्वा तमेव सन्धिम् 'छेत्ता - भेत्ता जाब' सन्धि छिला - भिवा यावत् का अन्त कर देता है और धन को हरण कर लेता है। इस प्रकार अपने स्वामी का घातक वह पुरुष घोर पापकर्म करके अपने आपको पापिष्ठ के रूप में प्रसिद्ध करता है । कोई पुरुष किसी ग्राम आदि की ओर मार्ग में जाते हुए धनिक के सामने आकर मार्ग में ही हनन, छेदन, भेदन, लुम्पन विलुम्पन अथवा उपद्रावण ( मार डालना) करके उसके धनादि को हरण कर लेता है । इस प्रकार वह घोर पाप कर्म करके आत्मा को पापिष्ठ के रूप में प्रसिद्ध करता है । कोई पापी पुरुष सेंध लगाकर और धनवान के घर में घुस कर उसका धन हर लेता
つ
અંત કરી દે છે અને તેનું ધન હરી લે છે. ' રીતે પેાતાના સ્વામીને ઘાત કરવાવાળા તે પુરૂષ ઘેાર પાપકમ કરીને પેાતાને પાષ્ઠિના રૂપથી પ્રસિદ્ધ કરે છે. કોઇ પુરૂષ કોઈ ગામ વિગેરે તરફ માર્ગોમાં જનારા ધનવાનની સામે જઈને માંમાં જ હનન, ઈંદન, ભેદન, લુ'પન, વિદ્યુ’પન અથવા ઉપદ્રાવણુ (મારી નાખવા) કરીને તેના ધન વિગેરેનુ હરણ કરી લે છે, આ રીતે તે ઘેર પાપકમ કરીને પેતાના આત્માને પાપી તરીકે પ્રસિદ્ધ કરે છે. કાઈ પાપી પુરૂષ ખાતર પાડીને ધનવાનના ઘરમાં પેસીને તેના ધનતું હરણુ