Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७९
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम्
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणताए विउहृति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहा. रेति जाव ते जीवा कम्मोववन्ना भवंतीति भक्खायं ।सू.९।५१॥
छाया-अथाऽपर पुराख्यातमिहकतये सत्त्वाः पृथिवीयोनिकाः पृथिवीस याः • यावन्नानाविधयोनिकासु पृथिवीषु तृगतया विवर्तन्ते । ते जीवा स्तासां ''नानाविधयोनिकानां पृथिवीनां स्नेहमाहास्यन्ति यावत्ते जीवाः कोपपन्नका भवन्तीत्याख्यातम् ॥९-५१॥
टीका-'अहावरं पुरक्खाय' अथाऽपर पुराख्यातम् इहे गइया' इहै कतये 'सत्ता' सत्तास्तृणादिवनस्पतिरूपेण सञ्जायन्ते, 'पुढची नोणिया' पृथिवीयोनिकाः, पृथिवीयोनिरुत्पत्तिकारणं येषां तथाभूताः भवन्ति, तथा 'पुढवीसंभवा' पृथिवीसम्भवा:-पृथिवीतो जाताः पृथिव्यामेव वर्तमानाः पृथिव्याः रसमास्वादयन्तो वर्द्धन्तेऽपि तत्रैव । इत्थंभूतास्तृणलतावनस्पतिविशेपा जीवाः 'जाव' यावत् 'णाणाविहजोणियासु पुढवीसु' नानाविधयोनिकासु-अनेकभकारकजातीयकासु पृथिवीषु 'तणत्ताए' तृणतया-तृणाकारेण 'विउद्भृति' विवर्तन्ते समुत्पद्यन्ते, 'ते जीवा-ते , तृणादिलघुस्थलशरीरावच्छिन्नाः प्राणिविशेषाः 'तेसि तासाम् ‘णाणाविहजोणियाणं' नानाविषयोनिकानाम्, अनेकाऽने रुविनातीयजातीयकानाम्, 'पुढवीणं'
'अहावरं पुरक्खायं' इत्यादि।
टोकार्थ--तीर्थंकर भगवान् ने वनस्पतिकायिक जीवों का अन्य प्रकार भी कहा है। कोई कोई जीव पृथ्वी से उत्पन्न होते हैं। पृथ्वी पर ही स्थित होते हैं और पृथ्वी पर ही वृद्धि को प्राप्त होते हैं। वे अनेक प्रकारकी पृथ्वी के जार तृण के रूम में उत्पन्न होते हैं। छोटे या यदे शरीर से युक्त वे प्राणी उस नाना प्रकार की जाति वाली पृथ्वी के स्नेह
'अहावरं पुरक्खाय' त्यादि
કા–તીર્થ કર ભગવાને વનસ્પતિ કાયવાળા જીને બીજે પ્રકાર
ડેલ છે કે કોઈ જીવો પૃથ્વીકાયથી ઉત્પન્ન થાય છે. પૃથ્વીકાય પર જ સ્થિત રહે છે. અને પૃથ્વીકાય પર જ વધે છે. તેઓ અનેક પ્રકારના પીકાય ઉપર તૃ રૂપે ઉત્પન્ન થાય છે. નાના કે મોટા શરીરે થી યુક્ત તે પ્રાણ તે અનેક પ્રકારની જાતવાળી પૃથ્વીના નેહને આહાર કરે છે,