Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् स्याऽऽयवहितकालयत्ति साधनमुत्पादयन्ति ते महानुभावाः, 'समुपाडित्ता' समु. स्पाय केवलज्ञानम् 'तो पच्छा' तत्पश्चात् केवलज्ञानोत्पत्यनन्तरम्, तदेवाऽरःम्य 'सिज्झति' सिध्यन्नि-सिद्धिमाप्नुवन्ति, सिद्धिर्मोक्षा-साध्यते-समुत्पात्यते केवलज्ञानेन या सा सिद्धिः, अशेषकर्मक्षपनिरतिशयानन्दात्मिका, तथा-बुझंति' बुध्यन्ते-चतुर्दशलोकस्वरूप सामान्य विशेषात्मकं पदार्थजातं सम्यक् पश्यन्ति, 'मुच्चंति' मुञ्चन्ति-संसाराद् विमुक्ता भवन्ति,-संसार परित्यजन्तीत्यर्थः 'परिणिन्यायति' परिनिर्वान्ति-उपशान्ता भवन्तीत्यर्थः, 'सम्पदुक्खाणं अंतं करें वि' सर्वदुःखाणामन्तं कुवन्ति-सर्वदुःखेभ्यो विमुक्ता भवन्तीत्यर्थः। 'एगञ्चाए पुण एगे भयंतारो' एकाचया पुनरे के भयत्रातारो भान्ति-केचन महात्मानः पुनरेकस्मिन्नेव भवे मुक्ति प्राप्नुवन्ति, 'अवरे पुण पुनकम्मावसे सेगं' अपरे पुन: पूर्वभवोपार्जितकर्मावशेषेण 'कालंपासे कालं किच्चा' कालमासे-कालावसरे कालं कृत्वा-मरणं माप्य 'अन्नयरेसु' अन्यतरेषु 'देवलोएसु' देवलोकेषु 'देवत्ताए' देवत्वाय 'उचवत्तारो भवंति' उपपत्तारो भवन्ति, देवत्वमाप्तये देवलोकं गच्छन्ति सिद्धि से समस्त कर्मों का क्षय हो जाता है। वे निरतिशपज्ञान और आनन्दमय होते हैं। वे महापुरुष बुद्ध अर्थात् सम्पूर्ण लोक तथा अलोक को तथा समस्त सामान्य विशेषात्मक पदार्थों को स्पष्ट रूप में जानतेदेखते हैं । जन्म-मरण से सर्वथा और सदा के लिए मुक्त हो जाते हैं । परिनिर्वाण अर्थात् परमशान्ति प्रास कर लेते हैं और समस्त दुःखों का अन्त करते हैं। ____ कोई-कोई भाग्यवान् पुरुष ऐसे होते हैं जो एक ही भव में मुक्ति प्राप्त कर लेते हैं। कोई-कोई पूर्व भवों में उपार्जित कर्मों के शेष रह
પછી સિદ્ધિ પ્રાપ્ત કરે છે. તે સિદ્ધિથી સઘળા કર્મોને ક્ષય થઈ જાય છે તે નિરતિશય-અત્યંત જ્ઞાન અને આનંદમય હોય છે. તે મહાપુરૂષ બુદ્ધ અર્થાત્ સંપૂર્ણ લેક તથા આલેકને તથા સઘળા સામાન્ય અને વિશેષાત્મક પદા.
ને સ્પષ્ટ રૂપથી જાણે-ખે છે જનમ-મરણથી સર્વથા અને સર્વદા માટે મુક્ત થઈ જાય છે પરિનિર્વાણ અર્થાત્ પરમશાન્તિ પ્રાપ્ત કરી લે છે. અને સઘળા દુઃખોને અંત કરી લે છે.
કઈ કઈ ભાગ્યશાળી પુરૂષ એવા હોય છે કે—જેએ એક જ ભવમાં મુક્તિ પ્રાપ્ત કરી લે છે. કેઈ કઈ પૂર્વભવમાં ઉપાર્જન કરેલા કર્મો શેષ રહી જવાથી યથા સમય મૃત્યુને પ્રાપ્ત કરીને કેઈ એક દેવ લેકમાં દેવની