Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५४ चन पुरुषाः लोके भवन्तीति, 'जेहि समणोवासगस्स आयाणसो आमरणताए दंडे मिक्खित्ते' श्रमणोपासकस्य येषु आदानशः आमरणान्तं दण्डो निक्षिप्तः । एता. दृशेषु जीवेव श्रावकार व्रतग्रहणादारभ्य गरणान्तं दण्डं त्यजन्ति, केचन सामान्य श्रावकाः । ते तमो. आउगं विजदंति' ते-पूर्वोक्ता धार्मिकाः मरणसमये झुपस्थिते आयुः परित्यजन्ति । 'ते तो भुज्जो सगमादाए सग्गइगामिणी मपंति' ते पूर्वोक्ता मृता धार्मिकाः श्रावकाः भूयः-पुनरपि स्वकं-स्वसंपादित पुण्यकर्म मादाय सद्धतिगामिनो भवन्ति, 'ते पाणा वि वुचंति' ते माणा अप्युच्यन्ते -माणधारणा , असा अपि कथयन्ते-संचरणशीलत्वात् , विकुर्वणाकरणाद् महाकायाः 'जाच णो णेयाउए भाइ' यावन्नो नैयायिको भवति, ते जीवाचिरकाले स्वर्ग वसन्ति, एतेषु दण्डो न दीयते श्रावकेण । अस्मादेव कारणात त्रमाऽभावात श्रावकपतिज्ञा निविपरिणीति कथनं न न्यायसिद्धम् इति गौतमस्वामिन' उत्तरमिति । 'भगवं चणं उदाहु' भगवांश्च खलु उदाह-संतेगइया मणुस्सा भवंति' सन्त्येकतये मनुष्या भवन्ति, 'तं जहा' तद्यथा-'अप्पेच्छा' अल्पेच्छा:-अल्पामरण पर्यन्त ऐसे जीवों की हिंसा करने का त्याग करते हैं। वे पूर्वोक्तं धार्मिक पुरुष मरण का समय उपस्थित होने पर अपने आयु का त्याग करते है और अपने द्वारा पहले उपार्जित पुण्य कर्म के फल से सद्गति में जाते हैं । वे प्राण धारण करने के कारण प्राणी भी कहलाते हैं, प्रस भी कहलाते हैं विक्रिया करने के कारण महाकाय भी कहलाते हैं और चिरस्थितिवाले भी कहलाते हैं, अर्थात वे चिाकाल तक देवलोक में निवास करते हैं और श्रावक उन्हें दंड नहीं देता है। ऐसी स्थिति में यह कहना न्याय संगत नहीं है कि वल जीवों का अभाव हो जाने से आवक-की प्रतिज्ञा निर्विषय है । यह श्री गौतमस्वामी का उत्तर है। મરણ પર્યત એવા જીવની હિંસા કરવાનો ત્યાગ કરે છે તે પૂર્વોક્ત ધાર્મિક પુરૂષ મરણ સમય પ્રાપ્ત થાય ત્યારે આ યુને ત્યાગ કરે છે. અને
તે પ્રાપ્ત કરેલ પુણ્ય કર્મના ફળથી સદ્ગતિમાં જાય છે તેઓ પ્રાણ ધારણ કરવાથી પ્રાણી પણ કહેવાય છે ત્રસ પણ કહેવાય છે વિક્રિયા કરવાને કારણે મહાકાય પણ કહેવાય છે અને ચિર સ્થિતિ વાળા પણ કહેવાય છે. અર્થાત તેઓ લાંબા સમય સુધી દેવલોક માં નિવાસ કરે છે અને શ્રાવક તેઓને દંડ દેતા નથી. આવી સ્થિતિમાં આ કહેવું ન્યાય સંગત નથી, કે ત્રસ જીવે નો અભાવ થઈ જવાથી શ્રાવકની પ્રતિજ્ઞા નિર્વિષય છે. આ પ્રમાણે ગૌતમસ્વામી એ ઉત્તર કહ્યો છે,