Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८०,
सूत्रकृतासो जले वर्द्धन्ते च-ते स्वसम्पादितपूर्व कर्मप्रेरिताः जले जायन्ते तेऽनेकमकारकजले वृक्षरूपेण समुत्पद्यन्ते । 'से जीवा' ते जीवाः जले वृक्षरूपेण समुत्पमा जलजा ज्ञेयाः। तेसि नानाविहजोणियाण उदगाणं सिणेहमाहारेति' तेपा नाना. विधयोनिकाना दकानां स्नेह स्नेहभान विशेष मेवाऽऽहारयन्ति-आस्वादयन्तीत्यर्थः, ' 'ते जीवा' ते जीवाः जले जायमाना जल जा:-जलस्नेहाऽऽहारकाः 'आहारे ति' आहारयन्ति, किमाहारयन्ति तत्राह-'पुढवीसरीरं नाव सं' पृथिवीशरीरं यावत् स्यात्, पृथिव्यादि पइजीवनिकायानां शरीराणि भुक्त्या स्वरूपेण परिणामयन्ति, 'आरे वि य पं' अपराण्यपि च खल्लु सेसि उदगजोणियाणं रुपखाण सरीरा णाणावण्णा जाच मक्खायं तेपामुदकयोनिकानां वृक्षाणां नानावर्णानि यावदालयानानि, उदकयोनिकानामपराण्यपि नावावर्णादियुक्तानि शरीराणि मनन्तीत्याख्यातानि । 'जहा' यथा 'पुढवी नोणियाण' पृथिवीयोनिकानाग 'सवाखाणं' वृक्षाणाम् 'चत्तारि गमा' चत्वारो गमा:-भेदाः भन्झाताग विवव तणाणं ओसहीणं हरियाणं चत्तारि आलावणा भाणियना एक्केक्के तथैव अध्यारुहागामपि तथैव तगा. नामोपधीनां हरितानां च चत्वार बालाप का भणितव्या:-यथा पृथिवीबोनि के वृक्षेषु हैं जो जल में उत्पन्न होते हैं, जल में स्थित रहते हैं और जल में पढते हैं। वे अपने किये पूर्व प्रेरित होकर जल उत्पन्न होते हैं और अनेक प्रकार के जल में वृक्ष रूप से जन्म लेते है। ये जीव नाना प्रकार की योनि वाले जल के स्नेह का आहार करते हैं, पृथ्वी काय आदि के शरीरों का भी आहार करते हैं और उसे अपने शरीर के रूप में परिणत करते है। उन जलयोनिक वृक्षों को अन्य शरीर भी नाना,वर्ण गंध रस एवं स्पर्शबाले होते है।।
जैसे पृथिवीयोनिकों में वृक्ष, तुग, ओषधि और हरित के भेद से चार आलापरु कहे हैं, वैसे जल के विषय में नहीं कहना चाहिए । છે કે જેઓ પાણીમાં ઉત્પન્ન થાય છે. પાણીમાં સ્થિત રહે છે. અને પાણીમાં જ વધે છે, તેઓ પોતે કરેલા પૂર્વ કર્મોથી પ્રેરિત થઈને પાણીમાં ઉત્પન થાય છે. અને અનેક પ્રકારના વૃક્ષરૂપે પાણીમાં જન્મ લે છે. તે અનેક પ્રકારની નિવાળા પાણીના નેહને આહાર કરે છે. પૃથ્વીકાય વિગે જેના શરીરને પણ આહાર કરે છે અને તેને પિતાના શરીર રૂપે પરિણું માવે છે. તે જલનિવાળા વૃક્ષને અનેક પ્રકારના વર્ણ, ગંધ રસ અને સ્પર્શવાળા બીજા શરીરે પણ હોય છે,
જેમ પૃથ્વી નિકમાં વૃક્ષ, તૃણ, ઔષધિ અને હરિત લીલેતરીના