Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
સરક
हरितालं हिङ्गुलकं मन शिला शशका जनमवाल!! | अभ्रपटलाभ्रवालुका वादरका मणिविधानाः ||२|| गोमेचकं वरनतमङ्क स्फाटिकं च लोहिताख्यञ्च । मरकतमसारगललं, भुजमोचकमिन्द्रनीलञ्च ॥३॥
n
चन्दन का सौगन्धिकञ्च बोद्धव्यम् । चन्द्रवैये जलकान्तः सूर्यकान्तच | ४||
एता एंतेषु भणितव्याः गाथा यावत् सूर्यकान्ततया विवर्तन्ते । ते जीवा स्तेषां नानाविधानां सस्थावराणां माणानां स्नेहमाहारयन्ति, ते जीवा आहारयति पृथिवीशरीरं यावत् स्यात् । अपराप्यपि च खलु तासां सस्थावरयोनिकानां पृथिवीनां यावत् सूर्यकान्तानां शरीराणि नानावर्णानि यावदाख्यातानि शेपास्त्रयः आलापका यथोदकानाम् । सू०१९-६१।
1
सूत्रकृताङ्गसूत्रे
"
टीका - अनन्तरं तीर्थकुवाऽपि जी (मकारा दर्शिताः, तथाहि - 'अहावरं पुरखा' अथाऽपरं पुराख्यातम् 'इदेगइया सत्ता' कवये सच्चाः इह लोकेऽने 6प्रकारका जीवाः ' णाणाविह जोणिया' नानाविवयोनिकाः - विविध कारक योनिसमुत्पन्नाः सन्तः 'जाच कम्मणियाणेणं' यावत्कर्मनिदानेन तत्र तत्र सम्पादित स्वकर्ममभावेण 'तत्थ चुकमा' तत्र व्युत्क्रमाः कर्मनिमित्तेन तत्रैव पृथिवीकाये समुत्पद्य स्थितिमत्राय वर्धमानाः 'णाणाविहाणं' नानाविधानाम् 'तमथावराणं पाणाणं' त्रस स्थावराणां प्राणानाम्, 'सरीरेसु सचित्तेसु अचित्तेषु वा' सचितेषु अवित्तेषु वा शरीरेषु 'पुढचित्ताए सकरत्ताए वालयत्ताए' पृथिवीतया शर्करतया वालुकतया विवर्तन्ते उत्पद्यन्ते, तत्र शर्करा लघुप्रस्तरखण्डः, बालुका- 'रेती' तिप्रसिद्धा- अयं भावः कति जीवाः
'अहावरं पुरखायें' इत्यादि ।
टीकार्य - तीर्थंकर भगवान् ने जीवों के अन्य प्रकार भी कहे हैं । इस लोक में नाना प्रकार की योनिवाले नाना प्रकार के जीव है । वे अपने कर्मों के कारण उन योनियो में आते हैं, वहां रहते हैं और वहां ही पढते हैं । विविध प्रकार के त्रम और स्थावर प्राणियों के सचित्त और अचित्त शरीरों में पृथ्वी रूप में शर्करा (पाषाण के छोटे खण्डों )
'अद्दावर पुरकखाय' धत्याहि
ટીકા”—તી કર ભગવાને જીવેાના ખીજા પ્રકરે! પણ કહ્યા છે. આ લેાકમાં અનેક પ્રકારની ચેાનીવાળા અનેક જાતના જીવે છે, તેઓ પાતે કરેલા કમેને કારણે તે ચૈાનિયામાં આવે છે ત્યાં રહે છે અને વધે છે. અનેક પ્રકારના ભ્રમ તથા સ્થાવર પ્રાણિયાના સચિત્ત અને અચિત્ત શરીરામાં પૃથ્વીપણાથી શક રા–પત્થરના કકડા નાના નાના કકડાના રૂપથી તથા વાલુકા (રેત)ના