Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका द्वि.शु. अ. २ क्रियास्थाननिरूपणम्
३३
उच्छ्रितस्फाटिका :- स्फटिक न्निर्मचान्तः हरणाः 'वारा' असंवृद्वारा:अप्रावृतद्वारा: दानार्थम् 'अचियतं ते उरपरपवेम' असं मतान्तःपुरपरगृहपवेशा:ते श्रावकाः राज्ञामन्तःपुरवत्. परगृह पवेश नेच्छन्ति, 'चाउदसह मुट्ठिपुणिमासिणीसु' चतुर्दश्वष्टम्युदिष्टपूर्णिमासु एतासु तिथिषु 'पडिपुन्नं पोसई सम्मं अणुपामाणा' प्रतिपूर्ण पौषधं तदाख्यं क्रियाविशेषं सम्यगनुपालयन्तः 'समणे निग्गंथे' श्रमणान् निर्मन्थान 'फामुरसणिज्ने' प्रासूपणीयेन दोपविरहितेन 'असणवाणखाइम साइमेणं' अशनपानखाद्यस्वाद्येन चतुर्विवाहारेण 'वत्थवडिगगहकंबलपायपुंछपणेणं' वस्त्रपरिग्रहकम्पादप्रच्छतेन - उत्र - वस्त्र - प्रसिद्धम्, प्रतिग्रहः - पात्रादिः, कम्बलः पादमोज्छन- रजोहरणम् 'ओसहमे सज्जेणं' औषधभैषज्येन 'पीठफलग सेज्ज संथारएणं' पीठफलकशय्यासंस्थारकेण तत्र पीठम् आसनम् फलकः - पाटविशेषः शय्या - वृहत्संस्तारकः पडिला भेमाणा' प्रतिलाभयन्तः - एतानि वस्तूनि साधवे ददाना: 'बहूहिं' बहुभिः 'सीलव्वयगुणवेरमणपञ्च्चक्खाणपोसहो वत्रासेहिं' शीलत्र वगुणविरमण प्रत्यारूपानपौषधोपवासैः - तत्र - शीलानि - सामयिक
-
होते हैं। उनके द्वार दान के लिए सदा खुले रहते हैं वे इतने विश्वासपात्र होते हैं कि राजा के अन्तःपुर में प्रवेश करने पर भी कोई उन पर शंका नहीं करता तथापि राजा के अन्तःपुर में तथा परगृह में वे श्रावक प्रवेश करने की इच्छा भी करते नहीं ! अष्टमी, चतुर्दशी, अमावस्या और पूर्णिमा तिथियों में प्रतिपूर्ण पोषध व्रत का पालन करते हैं । वे निर्ग्रन्थ श्रमणों को प्रासु (अचित्त) और एषणीय (निर्दोष) अशन, पान, खादिम और स्वादिम ये चार प्रकार का आहार प्रदान करते हैं, वस्त्र, पात्र कंबल, रजोहरण, औषध, भेषज पीठ-पाट, शय्या और संस्तारक दान
દ્વારા દાન માટે સદા ખુલ્લા રહે છે. તેએ એટલા વિશ્વાસ પાત્ર હોય છે
६
કેરાજાના 'તઃપુરમાં પ્રવેશ કરવા છતાં પણ તેઓના પર કોઈ શકા લાવતું નથી. તથાપિ રાજાના અંતઃપુરમાં તથા પરગૃહમાં તે પ્રવેશવાની ઈચ્છા પણ કરતા નથી. અષ્ટમી, ચતુર્દશી, અમાવસ્યા અને પુનમ ઉગેરે તિથિયામાં પ્રતિપૂર્ણ પૌષધ વ્રતનું પાલન કરે છે. તેએ નિન્ય શ્રમણે ને પ્રાસુક (अचित्त) भने शेषाशीय (निर्दोष). अशन, पान, माहिम मते स्वामि ३५ यार प्रहारनो आहार खाये, छे, वस्त्र, पात्र, मन, २२एल, भौषध, शेषण, पी, पाट, शय्या - आस्तरयु - पथारी, मने सस्तार४तु द्वान् पुरे छे. અર્થાત્ આપે છે. શીલવતે થી અર્થાત્ સામાયિક દેશાવકાશિક, પૌષધ અને અતિથિ સ’વિભાગ વ્રતથી, પાંચ અણુવ્રતાથી ત્રણુ છુ! તેથી ચાર શિક્ષાવ્રતાથી,