Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
instafaridar द्वि. श्रु. अ २ क्रियास्थाननिरूपणम्
१६७
2 '
-
"
नो दिमन्ति ममेति इमे मत्सम्बन्धिनं हिंसन्ति तदर्थे न तान् माख्यति' 'मो' हिंसिस्सतिमेत्ति' 'नो हिमिष्यन्ति ममेति-मत्संबन्धिनं हिसिष्यन्ति तदर्य न मारयतिः णो पुत्तपोसणाए' नो पुत्रपोषणायन वा पुत्रादीनां वृष्यर्थं मारयति, 'णो पपोसणाए' 'नो पशूनां चतुष्यदानां गवादीनां पोषणा 'णो आगारपरिवृणताएं' 'नं वा आगारपरिवृद्धये गृहस्य वृद्धयर्थम् 'जो समर्ण माहवत्तणा हे उं" नो श्रमंगमाहन वर्तनाहेतोः, श्रमणमहनाद्यर्थी वीन मारयति 'णो तस्स सरीरगस्स' नो तस्य शरीरस्य किचिपरिया दित्ता भव किञ्चिपरित्राणाय भवति न बालदन्त पिच्छाद्य मारयति - न' वा श्रवणादीनां पोपणाय न वा स्व शरीरव्य- हाराय, किन्तु प्रयोजनमन्वरेणैव' तान् हन्तीति । 'से' सः 'हंता' हन्ना-प्राणवियोग कर्त्ता 'छेता-छेइन कर्त्ता माणि नामिति सर्वत्र सम्बध्यते । 'भेना' भेत्ता - भेदनकर्ता 'लुपता' लुम्पयितापयित्वा पृथक् पृथक् कत विलुपता' विलुपयिता- विशेषरूपेग माणिनधर्मनेत्रादीनामुत्पादयिता 'उद्दइत्ता' उपद्रोयिता- उपद्रवकारी - बस्याना, 'उज्झिउँ'
I
#
!
1
f
और न यह सोचकर हिंसा को जाता है कि इस जीव ने मेरे किसी सम्बन्धी को मारा था, या यह मारता है अथवा मारेगा, न पुत्र आदि के पोषण के लिए, न गाय आदि चौपायों के शेषण के लिए,
4
गृह की वृद्धि के लिए, नत्रण यागं के लिए मारता है, न शरीर निर्वाह के लिए मारता है, किन्तु चिनां प्रयोजन, कीडा करता हुआ या आदत के वशीभूत होकर जो हिंसा करता है, वह विवेकहीन प्राणी अनर्थदण्ड के पाप का भांगी होता है और मारे जाने वाले प्राणियों के साथ वर बांधता है । यही कहते हैं - यह निष्प्रयोजन हननं करनेवाला, छेदन - भेदन करने वाला, प्राणियों के अंगो को काटकर अलग-अलग करने वाला, चमडी या नेत्र आदि को निकालने वाला, મારે' છે. અથવા આ મારે છે, અથત્રા મારશે, ન પુત્ર વિગેરેના પેષણ માટે, ન ગાય વગેરે ચતુષ્પદ્રુ-ચાર પગવાળા જીવોના પેષણ માટે, ન ઘરની વૃદ્ધિ માટે ન શ્રમણુ અથવા બ્રાહ્મણ માટે મારે છે, ન શરીરના નિહુ માટે મારે છે, પરંતુ પ્રત્યેજન વગર જ ક્રીડા-રમત કરતાં કરતાં આદત-ટેવને વશ થઈને જે હિંસા કરે છે, તે વિવેક હીન પ્રાણી અનથ દંડના પાપને લેગવનાર બને છે. અને મારવામાં આવનારા પ્રાણિયા સાથે વેર ખાધે છે એજ કહે છે કે—આ પ્રત્યેાજન વગર હનન કરવાવાળા છેઇન —ભેદન કરવાવાળા પ્રાણિયાના અગેને કાપીને જુદા જુદા કરવા વાળા, ચામડી અથવા આખાને કાઢવાવાળા, ઉપદ્રવ કરનારા, અનર્થે દંડના કડવા