Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
૩૭૮
-
पृथिव्येव योनिरुत्पत्तिस्थानं येषां ते तथाभूता भवन्ति 'पुढवीसंमया' पृथिवीसम्मवाः पृथिवीतो जाताः, 'तत्थ वुक्कमा ' तत्र व्युत्क्रमा' - पृथिव्यामेव वर्द्धनशीलाः 'जाव कम्पनियाणे' यावस्थामै निदानेन कर्मणाऽऽकृष्यमाणाः सन्त एव यत्र समुत्पद्यन्ते । 'जाणातिगोगियासु पुढवीन' नानाविधयोनिका पृथिवीपु 'आयत्ताए' आता आर्याख्यवनस्पतिविशेषरूपेण 'वायताई' चायतया - तदाख्यवनस्पतिविशेषरूपेण 'कावताएं' कायतया 'कुहणत्तार' कूरणतया 'कंडुगचाए' कन्दुक्तया 'उब्वेणियत्ताए' उपनिदिकतया 'निव्वेहणियत्ताए' निर्वेहणिकतया 'सच्छत्ताए' सच्छनतया 'छत्तगताएं' छत्रकन्या, 'वासाणियचाए' वासानि तथा 'क्रूरताए' क्रूरता - उत्तन्नाम वनस्पतिविशेषरूपेण 'विउति' विवर्तन्ते तद्रूपेण समुतयन्ते, 'ते जीवा तेसिंणागाविरजोगियानं' ते जीवा स्वासां नानाविधपोनिकानाम् 'बुढवणं' पृथिवीनाथ 'सिणेहमाहारेति' स्नेहं तद्गतस्नेहभावम् आहारयन्ति - आस्वादयन्तीत्यर्थः, 'ते वि जीवा' तेऽपि जीवा' 'आहारे'ति' आहारयन्ति- आहारं कुर्वन्तीत्यर्थः किमाहारयन्ति तत्राssa 'पुढची सरीर' जाव संतं पृथिवीशरीरं यावत् स्यात् अर्थाचे जीवाः है, वह इस प्रकार है- फोई कोई वनस्पतिजीव पृथिवीयोनिक पृथ्वी से उत्पन्न होने वाले, पृथ्वीसंभव पृथ्वी में स्थित और पृथ्वीव्युत्क्रान्त अर्थात् पृथ्वी में ही चढने वाले होते हैं । यावत् वे अपने कर्म के निमित्त से कर्म से आकृष्ट होकर ही वहां उत्पन्न देते हैं । नाना प्रकार की योनि वाली पृथ्वी में 'आर्य' नामक वनस्पति के रूप में · तथा वायु, काय, कुण, कंदुक, उपनिहिका, निर्वेणिका, सच्छत्र, छत्रक, चासनिका, क्रूर इत्यादि वनस्पतियों के रूप में उत्पन्न होते हैं । ये वनस्पतिकाय के जीव उन नाना प्रकार की योनियों वाली पृथ्वी के स्नेह को आहार करते हैं । वे पृथ्वी आदि छहीं फावों के शरीरों છે. તે આ પ્રમાણે સમજવા કાઇ કાઇ વનસ્પતિ જીવા વૃશ્વિનિકથી ઉત્પન્ન થવાવાળા પૃથ્વીસ ભવ, પૃથ્વીમાં સ્થિત અને પૃથ્વીમાં વ્યુત્ક્રાંત અર્થાત્ પૃથ્વીમાં જ વધનારા હાય છે. યાવત્ તે પાતાના કના નિમિત્તથી કમથી ખે ́ચાઇને જ ત્યાં ઉત્પન્ન થાય છે. અનેક પ્રકારની યોનીવાળી પૃથ્વીમાં ‘આ’ નામની વનસ્પતિ રૂપે તથા વાયુ, કાય, કુઉંઘુ ક'દુક અપનિહિકા, નિવે’હર્ણિકા, સચ્છત્ર, છત્રક વાસનિકા, ક્રૂર વિગેરે વનસ્પતિયોના રૂપથી ઉત્પન્ન થાય છે. આ વનસ્પતિ કાયના જીવો તે અનેક પ્રકારની ચેાનિવાળી પૃથ્વીના સ્નેહુના આહાર કરે છે, તે પૃથ્વી વિગેરે છએ કાયના શીશને