Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधमी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम्
. ३४५
द्वादशक्रियास्थानेषु विद्यमानाः जीवाः कथमपि सर्वदुः बनामन्तम् 'णो करेति वा' नो कुर्वन्ति, वर्तमानकालेऽवि द्वादशक्रियास्थानेषु विद्यमानाः 'जो करिस्तंति वा ' नो करिष्यन्ति वा सर्वदुःखानामित्यनुपञ्जनीयम् । द्वादयक्रियास्थानेषु विद्य मानस्य मोक्षायसंभवं दर्शयित्वा त्रयोदशकिपास्याने विद्यमानस्य मोक्षादिसंभावनां दर्शयति एयंसि चेत्र तेरसमे किरियाठाणे' एतस्मिन्नेव त्रयोदशे क्रियास्थाने 'वमाणा' वर्त्तमानाः 'जीवा' जीव 'सन्धुि' भविष्यत् सिद्धिं गताः 'बुज्झितु' अबुद्धयन् - बोधं प्राप्तवन्तः 'मुच्चिसु' अमुञ्चन समारकान्तारम् 'परिणिधाइंस' परिनिवृत्ताः - मोक्षमधिगतवन्तः 'जाव सव्व दुक्खाणं अंतं करें सुत्रा' यावत्सर्वदुःखानामन्तमकार्षुर्ग। अतीतकाले ये - एवस्थ त्रयोदशस्थानस्थ से
-~
नवोऽभवन् दुःखान्तकराः 'करति वा' कुर्वन्ति वा वर्त्तमानेऽपि बहवो दुःखान्तकरा भवन्ति, भविष्यन्ति च-नविष्यतिकाले सर्वदुःखतकाराः बहवः, ' एवं से भिक्खू' एवं स भिक्षु एवम् अनेन प्रकारेण द्वादश कियास्थानस्य वर्जयिता - भिक्षुः 'आयडी' आत्मार्थी - आत्मनोऽर्थः आत्मार्थ:-मोक्षप्राविलक्षणः स विद्यते यस्य स तथा, 'आहिए' अत्महितः आत्मनः दिवं कल्याणं यस्य स तथा, 'आयगुत्ते' आत्मगुप्तः - आत्मा गुप्तो यस्य स तथा, 'आपजोगे' आत्मयोगःकुशलमनः प्रवृत्तिरूपः स यस्यास्ति स तथा 'आय रकमे' आत्मपराक्रम - आत्मनि
इस प्रकार बाहर क्रिया स्थानों में विद्यमान जीवों के लिए सिद्धि आदि की प्राप्ति असंभव है, यह दिखलाकर अब तेरहवें गुग स्थान में विद्यमान जीवों को मोक्ष प्राप्ति आदि संभव दिखलाते हैं-तेरहवे क्रिया स्थान में वर्त्तमान जीवों ने सिद्धि प्राप्ति की है, केवल ज्ञान प्राप्त किया है संसार कान्तार से सुनि प्राप्त की है, परिनिर्वाण प्राप्त कि है यावत् समस्त दुःखों का अन्त किया है । वर्त्तमान काल में जो इम क्रिया स्थान में वर्तमान हैं और भविष्यत् में वर्त्तगे, उन्हें सिद्धिमुक्ति प्राप्त होगी। उनके समस्त दुखो का अन्त होगा ।
•
આ રીતે ખાર ક્રિયા સ્થાનામા રહેવાવાળા જીવાને માટે સિદ્ધિ વગેરૅની પ્રાપ્તિ અસ ભવ છે. એ પતાવીને હવે ૧૩ તેરમાં ગુગુસ્થાનમાં રહેલા જીવાને મેાક્ષની પ્રાપ્તિના સ’ભવ વિગેરે બતાવે છે. ૧૩ તેરમા ક્રિયા સ્થાનમાં રહેવાવાળા જીવા સિદ્ધિ પ્રાપ્ત કરે છે, કેવળજ્ઞાન પ્રાપ્ત કરે છે; સંસાર રૂપી કાન્તાર-જ*ગલમાંથી મુક્તિ પ્રાપ્ત કરી છે. પરિનિર્વાણ પ્રાપ્ત કરે છે. ચાવત્ સઘળા દુખાને અંત કરેલ છે વર્તમાન કાળમાં જેએ આ ક્રિયાસ્થાનમાં રહેલા છે, અને ભવિષમાં આ ક્રિયાસ્થાનમાં રહેશે તેએ મે. સિદ્ધિ અને મુક્તિ પ્રાપ્ત થશે. અને તેના સઘળા દ્વાખાના અત થશે.
सु० -४४