Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि श्रु. अ. ५ आचारश्रुतनिरूपणम् सर्वे भव्यजीवाः सिद्धिं गमिष्यन्ति कालक्रमेण, तदा-सर्वेषु मुक्तेषु कालस्याऽनाद्यनन्तत्वात्ततो जगज्जीवविरहितं स्यात् । 'सव्वे पाणा' सर्वे प्राणाः प्राणिनः यावज्जीवाः (अणेलिसा) अनीदृशाः-विसदृशाः विभिन्ना इति यावत् । (गंठिया वा) ग्रन्थिका वा (भविरसंति) भविष्यन्ति-प्रन्थिकर्म तद्वन्तः सर्वे जीवा भविष्यन्ति । बद्धा एव स्थास्यन्ति इत्यर्थः । (सासयंति व णो वए) शाश्व का इति नो वदेत, सर्वे जोवा मुक्ता भविष्यन्ति तदा जगदुच्छिन्नं स्यात, जीवरहितत्वात् । अथवा सर्वे बद्धा एव स्थास्यन्ति तीर्थ कराः सर्वदा स्थास्यन्त्येव इत्येकान्तवचनं नो वक्तव्यमिति ॥१॥
टीका-'सत्यारो' शास्तारः भव्याश्च 'समुच्छिहिति' समुच्छेत्स्यन्तिउच्छेदं कर्मवन्धनराहित्य प्राप्स्यन्ति सर्वभव्यानां मुक्तिगमनेन भव्यशून्यो कोकः स्थादिति, एवम् 'सासयं तिव' शाश्वता:-नित्याः सर्वदा अवस्थायिन एव भदिव्यन्ति इत्यपि 'नो घर' नो वदेत् तथा-'सव्वे पाणा' सर्वे प्राणाः जीवाः 'अणे. अनुयायी भव्य जीव उच्छेद को प्राप्त होगे अर्थात् कालाक्रम से सभी मुक्ति प्राप्त कर लेगे । सब के मुक्त हो जाने पर जगत् जीवों से अर्थात् भव्य जीवों से रहित हो जायगा, क्योंकि काल की आदि
और अन्त नहीं है। अथवा सभी जीव परस्पर विसदृश हैं, सभी जीव कर्मों से बद्ध ही रहेंगे, सब जीव शाश्वत ही हैं, ऐसा नहीं कहना चाहिए। यदि सब जीव मुक्त हो जाएं तो जगत् जीवशून्य होने से जगत् ही नहीं रहेगा अतएच ऐसा कहना उचित नहीं है। ऐसा भी नहीं कहना चाहिए कि सभी जीव कबद्ध ही रहेगे अथवा तीर्थ कर सदैव स्थित रहेंगे। यह सब एकान्त वचन मिथ्या हैं ॥४॥
टीकार्थ-तीर्थकर और भव्य जीव उच्छेद को प्राप्त हो जाएंगे अर्थात् कर्मबन्धन से रहित होकर मोक्ष में चले जाएंगे, तब यह लोक भव्य. जीवों से शून्ध हो जाएगा। अथवा तीर्थंकर और सघ भव्य जीव सदैव અનયાયી ભવ્ય જીવ ઉછેદને પ્રાપ્ત થશે. અર્થાત્ કાલક્રમથી બધા જ મતિ પ્રાપ્ત કરી લેશે બધા જ મુક્ત થયા પછી જગત્ જીવથી અર્થાત ભવ્ય જીથી રહિત બની જશે. કેમકે કાળની આદિ અને અનત નથી. બધા જ પરસ્પર વિસદેશ અથવા બધાજ જ કર્મોથી બદ્ધ જ રહેશે. બધા જ જીવે શાશ્વત જ છે તેમ કહેવું ન જોઈએ. જે બધા જ જી મુક્ત થઈ જાય તે જગત જીવ શુન્ય થવાથી જગત જ નહીં રહે તેથી જ તેમ કહેવું ચગ્ય નથી. એમ પણ કહેવું ન જોઈએ કે બધા જી કમબદ્ધ જ રહેશે. અથવા તીર્થકર સદા કાયમ જ રહેશે. આ બધા એકાત વચને મિથ્યા છે. જો
ટીકાથ-તીર્થકર અને ભવ્ય જી ઉચછેદને પ્રાપ્ત થઈ જશે અર્થાત કર્મના બંધ વિનાના થઈને મેક્ષમાં જશે ત્યારે આ લેક ભવ્ય જી