Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका वि. शु. अ. ७ उदक प्रति गौतमस्योत्तर:
၆ဝင်
खल अम्हे एवं रोयइ आयुष्मन - उदक। भवता सगोधितं वचनम् अस्मभ्यं - गौत मेभ्यो न रोचते, 'जे ते समणा वा मादणा वा एव माइक्खति जान परुति' ये ते श्रमणा वा-माहना वा एवम् भवत्कथनानुसारेणाऽख्यान्ति यावत् परेभ्यः प्ररूपयन्ति च । 'णो खलु ते समणा वा णिग्गंथा वा भासं भासंति' नो खलु ते श्रमणा वा निर्मन्था वा समीचीनां भाषां भापन्ते 'अणुतात्रियं खलु भासं भासंति' अपितु - अनुतापिनीं भाषां सापन्ते ।
अयमाशयः सपदोत्तरं भूतपदसन्निवेशेनाऽपि न किमपि फलाधिकयमवाप्यते । यतोहि-योऽर्थखपदेन ज्ञायते स एवार्थो भूनपदोपादानेनापि ज्ञायते, उभयोरेकार्थकत्वात् । प्रत्युत - अनर्थयैव हि भूतपदप्रयोगः । अपि च सादृश्यबोधकोsपि भृतशब्दो दृश्यते देवलोकभूतं नगरमित्यादौ देवलोक सादृश्यस्य नगरेऽनु भवात् । तथा च - तथासति त्रस सदृशमाणिनो वधाऽभावः प्रत्याख्यानेन प्रतीयेत न. तु सजीवस्येति सजीवानां विराधनादनर्थं एव स्यात् । यदि सादृश्यार्थको न भूतशब्दस्तदा त प्रयोगो निरर्थक एव भवेत् । यथा शीतभूतमुदकम् इत्यत्र शीतमाहन ऐसा जो कहते या उपदेश देते हैं, वे समीचीन भाषा नहीं बोलते, परन्तु अनुतापिनी (जिनपरंपरानुसारिणी) भाषा बोलते हैं।
आशय यह है- 'त्र' पद के बाद 'भूत' शब्द को जोड़ देने का भी कोई विशेष फल नहीं है । जो अर्थ बस शब्द के प्रयोग से प्रतीत होता है, वही बसभूत शब्द से भी प्रतीत होता है। दोनों का अर्थ एक ही है, परन्तु उससे अनर्थ भी हो सकता है। यथा- 'भूत' शब्द सदृशता का वाचक भी देखा जाता है, जैसे "देवलोक भूतनगर' का अर्थ है देवलोक के समान नगर । ऐसी स्थिति में यदि 'स' के साथ 'भूत' शब्द जोड़ दिया जाय तो उसका 'नस के समान प्राणी' ऐसा
આપતુ કથન અમને રૂચિકર લાગતું નથી શ્રમણુ અને માહન એવું કહે છે અથવા ઉપદેશ આપે છે કે–તેઓ સમીચીન ભાષા ખેાલતા નથી. પરંતુ અનુતાષિની ભાષા ખેલે છે.
1 t
કહેવાને માશય એ છે કે-ત્રસ પદ્મની પછી ‘ભૂત’ શબ્દને જોડવાથી પણ કાઈ વિશેષ ફળના લાભ થવાના નથી. જે અથ ત્રસ શબ્દના પ્રયાગથી પ્રતીત થાય છે એજ સભૂત શબ્દથી પણ પ્રતીત થાય છે. બન્નેના અથ એક જ છે. પરંતુ તેનાથી અનથ પણ થઈ જાય છે. જેમકે-‘ભૂત' શબ્દ સદેશણાના વાચક पशु वामां आवे छे. प्रेम है - 'देवलोकभूतनगर 'नो मथ देवसेोउनी सरजु નગર એ પ્રમાણે થાય છે આ સ્થિતિમાં ‘ત્રસ' શબ્દની સાથે ભૂત’શબ્દના પ્રયાગ કરવામાં આવે તે તેના અર્થ ત્રસ સરખા પ્રાણી તેમ કાઇ સમજી લેશે.