Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८२
सूत्रमतासूत्रे जोणियाणं उदगाणं सिणेहमाहारे नि ते उदकाद्याच्छिन्नाः वनस्पतिजीता अनेकनियाः अप्गोनि कानामुदकानां स्नेहमाहारयन्ति, तमेवोपनीव्य जीवन्ति, 'ते जीवा आहारे ति पुढवीरोरं जाव संत' ते जीपा आहार पन्ति पृथिवीशरीर यावत् स्यान्-पृथिव्यादीनां शारीरमुपमुख्य स्वरूपेण परिणयन्ति, 'आरेवि यणं तेसिं उदागोणियाणं उदगाणं जार पुश्वलच्छिमगाणं सरीरा णाणावमा जाव मकवाय' अपराण्यपि च खलु तेपामुदकादारभ्य पुकराक्षपर्यन्तानां तनोऽन्यान्यपि शरीराणि नानास्पादिमनित भान्ति, ति तीर्यकादिभिराच्यावानि, किन्तु 'एगो चेव आलागो' आआपाश्चैक एव, न तु पूर्ववच्चत्तार इहाऽऽलापकाः ॥मू०१२-५४॥
मूलम्-अहाबरं पुरक्खायं इहेगइया सत्ता तेसिं चेव पुढवीजोणिएहिं रखेहि रुखजोणिएहिं मलेहि स्वख जोणिपहि मूलेहिं जाव बीएहि साख जोणिपहिं अझारोहेहिं अज्झारोह जोणिएहि अज्झारोहेहि अज्झारोहजोणिएहिं मूलेहिं जाव वीएहिं पुढविजोणिएहि तणेहि तणजोणिएहि तणेहिं तणजोणिएहि मूलेहिं जान बीएहि एवं ओलहीहि वि तिन्नि आलावगा, एवं चाहिए। यहाँ तो उनका उल्लेख मात्र ही पर्याप्त है। वे जीव अनेक प्रकार के अयोनिक अप के स्नेह का आहार करते हैं और उसी के सहारे जीवित रहते हैं । वे पृथवी आदि के शरीर का भी आहार करते हैं और उन उदक आदि जीवों के नाना वर्ण गंध रस और स्पर्श वाले अन्य शरीर भी होते हैं। ऐसा तीर्थंकरों ने कहा है। यहां एक ही आलापक होता है, पहले के समान चार आलापक नहीं होते ॥१२॥ તેને ઉલેખ માત્ર જ બસ છે. તે જીવે અનેક પ્રકારના અપકાય ચેનિક, અપૂ-જલનાસનેહને આહાર કરવાવાળા, હોય છે, અને તેનાજ આશયથી જીવતા રહે છે. તેઓ પૃથ્વી વિગેરેના શરીરનો પણ આહાર કરે છે. અને તેને પિતાના શરીરના રૂપથી પરિણમાવી લે છે. તે ઉદક વિગેરે જેના અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળા બીજા શરીર પણ હોય છે. એ પ્રમાણે તીર્થંકરએ કહેલ છે. અહિયાં એક જ આલાપક હોય છે, પહેલાની જેમ ચાર આલાપકે અહિયાં રહેતા નથી. સૂ૦ ૧૨