Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०२
सूत्रकृताङ्गसत्रे . अपिच-'युद्या विविध्यमानानां स्वभावो नाऽवधार्यते ।
अतो निरभिलप्यास्ते निःस्वभावाश्च देशिताः ॥१॥ इति एवन्ते लोकात्मकाऽशोकात्ममार्थयोरमा व्यावर्णयन्ति । तदेतन्मतं न सम्यक् । सर्वाऽनु भयसिद्धार्थक्रियासमर्थाऽबाधितार्थानां वाङ्मात्रेण निराकर्तुमशक्यस्वादिति ॥१२॥ मूलम्-णत्थि जीवा अजीवा वा जेवं सन्नं निवेसए ।
अस्थि जीवा अजीवा वा एवं संन्नं निवेसए ॥१३॥ छाया- न सन्ति जीवा अनीवा वा नैवं संज्ञां निवेशयेत् ।
सन्ति जीवा अजीवा वा एवं संज्ञां निवेशयेत् ॥१३॥ हैं । जब पदार्थों को स्वयं ही यह रुचता है तो हम क्या करें ?
और भी कहा है-'बुद्धया विविच्यमानानाम्' इत्यादि।
'जय पदार्थों का बुद्धि से विवेचन करते हैं तो उनका कोई स्वभाव निश्चित नहीं होता। इसी कारण हमने उन्हें अवक्तव्य और निरस्वभाव कहा है।'
इस प्रकार शून्यवादी लोक और आलोकरूप पदार्थों का अभाव कहते हैं, किन्तु उनका यह मत ठीक नहीं है । पदार्थों से 'अर्थक्रिया होती है, यह सबके अनुभवसे सिद्ध है, अतएव अर्थक्रिया से सिद्ध अबाधित पदार्थों का वचन मात्र से निषेध नहीं किया जा सकता।११-१२॥ 'णस्थि जीवा' इत्यादि।
शब्दार्थ--'जीवा-जीवाः' जीव अथवा 'अजीवा-अजीवा' अजीव 'णस्थि-न सन्ति' नहीं है एवं-एवम्' इस प्रकार की 'सन्न-संज्ञाम्' પદાર્થોને જ એ ગમે છે, તે અમે શું કરીએ ? બીજું પણ કહ્યું છે કે'बुध्या विचिन्त्यमानानाम्' त्यहि
જ્યારે પદાર્થોનો વિચાર બુદ્ધિથી કરવામાં આવે તે તેને કોઈ પણ સ્વભાવ નિશ્ચિત થતું નથી. તેજ કારણથી અમે તેને અવક્તવ્ય અને નિઃ સ્વભાવ–સ્વભાવ વગરને કહેલ છે.
આ પ્રમાણે શૂન્યવાદી, લેક અને અલેક રૂપ પદાર્થોને અભાવ કહે - છે, પરંતુ તેઓનું આ કથન બરોબર નથી. પદાર્થોથી અર્થરિયા થાય છે, આ બધાના અનુભવથી સિદ્ધ વાત છે. તેથી જ અર્થ ક્રિયાથી સિદ્ધ અબાધિત પદાથીને વચન માત્રથી નિષેધ કરવામાં આવી શકતો નથી. ૧૧-૧૨