Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१७
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् इओ' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं' केनाऽषि आदानेन-कुत्सिताऽमपदानेन 'अदुवा' अथवा 'मुराथालएणं' सुरास्थालकेन-अभीष्टसिद्धयभावेन गाहावईण वा' गायापतीनां वा 'गाहावइपुत्ताण वा' गाथापतिपुत्राणां वा कुंडलं वा-मणि वा-मोचियं वा कुण्डलं वा-मणि वा मौक्तिकं वा अलङ्कारादिकम्, 'सयमेव अवहरई' स्वयमेवाऽपहरति, 'अन्नेण वि अवहरावेई'. अन्येनाऽपि अपहारयतिअन्यद्वारा अपहरणं कारयति 'अवहरंतं वि अन्नं समणुजाणइ' अपहरन्तमपि अन्य समनुजानाति-अनुमोदते 'इइ से महया जाव भवइ' इति स महर्षािवद्भवतिमेहमिः पापैः कर्मभिर्युक्तः स्वाऽपत्ति लोके विस्तारयति । 'से एगइओस एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं केनाऽपि आदानेन किमपि. कारण मासाथ 'विरुज्झे समाणे विरुद्धः सन्-विरोधमुपगतः सन् 'अदुवा' अथवा 'खलदाणेणं अदुवा सुराथालएणं' अथवा खलंदानेन कुत्सिवान प्रदानेन अथवा मुरास्थालकेन-अभिलषितवस्तुनोऽलाभेन साधूनामुपरि क्रोधं कुर्वनराधमः कोऽपि जना तेषां विशुद्धमावानाम्, समणाण वा माहणाण वा' श्रमणानां वा माहनानां वा वक्ष्यमाणवस्तूनि स्वयमेवाहरति । 'छत्तगं वा-दंडगं वा-भंडग वा-मत्तगं वाकृद्धि वा-भिसिगं वा-चेलगं वा-चिलिमिलिगं वा-चम्मयं वा छेपणगं वाचम्म कोसियं वा-सयमेव अवहरह जाव समणुजाणइ इइ से महया जाव उवक्खारत्ता भवई, छत्रकं वा-दण्डकं वा-भाण्डकं वा-अमत्रकं वा-यष्टिकां वा-वृसीम् -बाआसनम्, चेलक वा-पच्छादनपटी वा, चर्मकं वा-छेदनकं वा-शस्त्रादि, चर्म कोशिका वा चर्मपुटकम् 'थैलीति' प्रसिद्धम् 'स्वयमेव अपहरति स दुष्टपुरुषः स्तेनादि वृत्या 'जाव समणुजाणई' यावत् समनुजानाति, स्वयमपहरति अन्येनाऽपि अपहारयति, अपहरन्तमन्यं समनुजानाति-तदनुमोदनों करोति-इत्येव - कोई पुरुष खराब अन्न देने से सुरास्थालक से अथवा किसी अभीष्ट वस्तु की प्राप्ति न होने से श्रमणों या ब्राह्मणों पर क्रुद्ध होकर उनके छाते, डंडे, भांड, पात्र, लाठी, आसन, वस्त्र, पर्दा, चर्म, छेदनक (वनस्पति काटने के शस्त्र), चर्म कोशिका या चर्मपुटक (थैली) आदि उपकरणों को स्वयं हर लेता है, दूसरे से हरण करवा लेता है या हरण - કઈ પુરૂષ ખરાબ અન્ન આપવાથી, સુરાસ્થાલકથી અથવા કોઈ ઈષ્ટ વસતુની પ્રાપ્તિ ન થવાથી પ્રમાણે અથવા બ્રાહ્મણે પર ક્રોધ કરીને તેઓની छत्रीय! मी, पास!, isीयो, सासन, पुन, ५६ यांभ, छेदन (વનસપતિ કાપવાનું શસ્ત્ર વિશેષ) ચિમકેશિકા અથવા ચર્મ પુરક થેલી) विगेरे - 6५४२॥ २५ श से छे, मालनी - पांस - २ शची छे. અથવા હરણ કરવાવાળાનું અનુમોઈન કરે છે, તે કારણે તે મહોન પાપ