Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका द्वि. थु. म. २ क्रिशस्थाननिरूपणम्
१५७:
; टीका - सुधर्मस्वामी जम्बूस्वामिमभृतिशिष्यसमुदायः मति कथयति- 'आउ संतेण' हे आयु मन् शिष्य ! तेन 'भवनया' भगवता तीर्थकरेण महावीरेण 'एव मक्खायं' एवम् - वक्ष्यमाणम् आख्यातं प्रतिपादिनम् ' मे सूर्य' मिया भगवता यदुपदिष्टं तन्मया श्रुत-तदेव क्रियास्थानं त्वामहं वच्मि । अतिमन्ताः सावधान मनसा कृणु । 'ह खलु किरियाठाणे णामज्झपणे पत्ते' इह-अस्मिन् जिनशासने खलु क्रियास्थानं नामाऽध्ययनं द्वितीयस्कन्धे प्रज्ञप्तम् कथितम् - 'हसणं अयमट्टे' तस्य - क्रिस्थानस्य खलु अयमर्थः, 'इह खलु संजू देणं दुवेराणे माहिज्जेति इह खलु द्वे स्थाने सामान्येन एवमाख्यायेते । 'तं जा तद्यथा- 'धम्मे चेत्र अधम्मे चे " धर्माधर्मवैव "उम्र - अणुसंते चेत्र ? उपशान्तश्रानुपशान्तश्चैव-उपशान्तधर्मस्थानम् अनुपशान्तधर्मस्थान: च 'तत्थ णं. जे से पढमस्स' तत्र खल्ल यः सः प्रयमस्य 'ठासस्थानस्थ "अहम्म पक्रवा स्स' अधर्मषस्य 'वि' विभङ्गो विभागः प्रकार इति यावत्-इह प्रायः सर्वो ऽपि प्रथमतोत्रर्तते ततः सदुपदेशाप्रति अतोऽधर्म-क्षस्य मथमत्व-+
}
3
+
'सुयं मे आउसंतेणं' इत्यादि ।
टीकार्थ - श्री सुधर्मास्वामी अपने जम्बू स्वामी आदि शिष्य समूह से कहते हैं - हे शिष्य ! आयुष्मान् भगवान् महावीर तीर्थंकर ने इस प्रकार कहा है । भगवान् ने जो कहा वह मैंने सुना है। वहीं क्रियास्थान मैं तुम्हें कहता हूं। जिसे सावधानचित्त होकर सुनो
इस जिनशासन में क्रियास्थान नामक अध्ययन कहा गया है । उसका अर्थ यह है - सामान्य रूप से दो स्थान इस प्रकार कहे जाते हैं- धर्म और अधर्म, उपशान्त और अनुपशान्त, अर्थात् उपशांत धर्मस्थान और अनुपशांत धर्मस्थान । इनमें से प्रथम अधर्म स्थानका अर्थ- इस प्रकार कहा गया है।
-
ટીકા શ્રી સુધર્માસ્વામી,જમ્બુસ્વામી વગેરે પેાતાના શિષ્યાને કહે. છે કે—હ શિષ્ય ! આયુષ્યમાન્ ભગવાન મહાવીર તી કરે આ પ્રમાણે ४ . भगवान ? हुं ते में 'सालज्यु छे. यो यथा स्व३५ હુ તમાને કહુ છું તે તમા સાવધાન ચિત્તવાળા થઈ ને "सामणी.
આ જૈન શાસનમાં ક્રિયાસ્થાન નામનુ અધ્યયન કહેવામાં આવેલ છે, તેનેા 'અથ એ છે કે—સામાન્ય પણાથી એ સ્થાના આ પ્રમાણે કહેવામાં आवे छे! तेरो स्थान धर्म, अने' अधर्म से छे उपशांत अने अनुपेशति અર્થાત્ ઉપશત ધમ સ્થાન અને અનુપશાન્ત ધર્મસ્થાન તેમાં પહેલાં અધમ સ્થાનના અર્થ આ પ્રમાણે કહેલ છે.~~
~+1 ft