Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्र एवाह-'एवं असंते असंवि नमाणे' एवम् अमन असंवेद्यमानः, एवम् अनेन कारणेन शरीराद् मिनो जीवः अपन्-असंवेद्यमानसत्ताका, अत एव असंवेद्यमान:
अननुभूयमान: नानुभवगम्य आत्मेति भावः। ___अथ अन्यो जीवोऽन्यच्छरीरम्' इति मतप्रपाकरोति-'जेसि त' इत्यादि । 'जेसिं'
येपां केपाञ्चित् 'त' तत् तदेवं प्रकारकम् 'सु मक्खाय' स्वाख्यातं-सुकथनं भवति, तथाहि 'अन्नो जीवो अन्नं सरीरं' अन्यो जीवोऽन्यच्छरीरम्, ये जीवं शरीरातिरिक्तं कथयन्ति किन्तु 'तम्हा ते णो एवं उबलमंति' तस्मात् तथाविध कथनप्रकाराव एवम्-एवं रूपम्-शरीराद् भिन्न जीवं नो उपल मन्ते-नो प्राप्नुवन्ति, अत्र दृष्टान्तमाह 'से जहा णामए केइपुरिसे' तद्यथा नामकः कश्चित्पुरुषः, 'कोसिओ असि अभिनिबट्टित्ता णं उपदंसेज्जा' कोशात् अपि-खड्गम् अभिनित्ये निष्कास्य खलु उपदर्शयेत् । 'अयमाउसो! असी अयं कोसी' भयमायुष्मन ! असिः अयं कोशः । एवमेव नत्थि केइपुरिसे' एवमेव नास्ति कश्चिन पुरुषः 'अभिनिवट्टित्ता' अभिनिवत्यपृथक् कृत्य जीवस्य 'उपदं से तारो' उपदर्शयिता 'अयमाउसो! आया इयं सरीरं' अयमायुष्मन् ! आत्मा इदं शरीरम्, यदि शरीरव्यतिरिक्त:-आत्मा भवेत् तदा यथा-कोशात खङ्ग निष्कास्य प्रदर्शयितुं शक्येत तथा जीवं शरीरभिन्नं. नोपदर्शयितु केनापि शक्येत तस्मान्नास्ति शरीरव्यतिरिक्त आत्मेति सिद्धम् । जान लेती। किन्तु वह इन्द्रियों के गोचर नहीं है, अतएव उसकी पृथक् सत्ता नहीं है। अतएव शरीर से भिन्न आत्मा न मानने वाले का मत ही युक्ति संगत है।
पुनः उन्हीं का मत कहते हैं-जो लोग यह मानते हैं कि आत्मा भिन्न और शरीर भिन्न है, उनको वे इस प्रकार उपालम्म देते हैंजैसे कोई पुरुष तलवार को म्यान से बाहर निकाल कर दिखलाता है कि-हे आयुष्मन् ! देखो, यह तलवार है, और यह म्यान है, इसी प्रकार कोई ऐसा पुरुष नहीं है जो यह दिखला सके कि यह आत्मा है और જાણી શકાય તે નથી. તેથી જ તેની જુદી સત્તા નથી. તેથી જ શરીરથી જુદે આત્મા ન માનવાવાળાઓને મત જ યુક્તિ સંગત છે.
ફરીથી પણ તેઓને જ મત બતાવવામાં આવે છે-જે લેકે એવું માને છે કે-આત્મા ભિન્ન છે, અને શરીર પણ અલગ છે, તેને તેઓ આ રીતે ઉપાલંભ આપે છે–જેમ કેઈ પુરૂષ તલવારને મ્યાનથી બહાર કાડીને બતાવે છે કે-હે આયુષ્યન્ જુ આ તલવાર છે. અને આ સ્થાન છે. એજ પ્રમાણે કેઈ એ પુરૂષ નથી કે આ આતમા છે, અને આ શરીર છે, તેમ