Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका वि. श्रु अ. ७ उ० प्रत्याख्यानविपये उदकस्यामिप्रायः ७०३ नीतवान् । अनुनीतेन राज्ञा च केवलमेकपुत्रवधत्यागमात्रेण अनुगृहीतः स वैश्यः । तद्वत् साधुः सर्वेषामपि वधं निवारयन् कालगत्या दुरत्ययैकस्यापि वधं निवारयेदिति सोऽयं गाथापति चोरग्रहणविमोचनन्यायः ॥५-७२॥
मूलम्-एवं पहं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवं पह पच्चक्खावैमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पच्च. वखावेमाणा गाइयरंति सयं पहण्णं, णण्णस्थ आभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहि णिहाय दंडं, एवमेव सइभासाए परक्कमे विज्जमाणे जे ते कोहा वा लोहा. वा परं पञ्चक्खावेति अयं पि णो उवएसे णो णेयाउए भवइ, अवियाई आउसो ! गोयमा! तुम्भं पि एवं रोयइ ॥सू०६॥७३॥ ___ छाया-एवं खलु पत्याख्यायतां सुपत्याख्यातं भवति । एवं खलु पत्पाख्यापयता सुपत्याख्यापितं भवति। एवं ते परं प्रत्याख्यापयन्तो नाति वरन्ति स्त्रीयां प्रतिज्ञाम्, नान्यत्राऽभियोगेन गाथापतिचोरग्रहणविमोक्षणतः वसभूतेषु माणेषु निहाय दण्डम् । एवमेव सति भाषायाः पराक्रमे विद्यमाने ये ते क्रोधाद्वा लोमाद्वा परं प्रत्याख्यापयन्ति (तेषां मृपावादो भवति) अयमपि न उपदेशो, न नैयायिको भवति । अपि च आयुष्मन् ! गौतम | तुभ्यमपि एवं रोचते ॥६-७३॥ एक पुत्र को बचानेका अत्यंत विनय के साथ प्रयत्न किया वणिक् के अनुनय-विनय को स्वीकार करके राजाने एक पुत्र को बचाने को प्राणवध से मुक्त किया। इसी प्रकार साधु तो सभी प्राणियो के प्राणातिपात का त्याग करना चाहता है किन्तु जय यह संभव नहीं होता और कोई सय प्राणियों के प्राणातिपात का त्याग करने में समर्थ नहीं होता तो जितना त्याग कर सके उतनाही करवाता है। यही गाथापति चोर विमोक्षणन्याय का अभिप्राय है ॥५॥ બચાવવા માટે ઘણાજ વિનયપૂર્વક પ્રયત્ન કર્યો તે વાણિયાના વિનયને રવીકારીને રાજાએ તેના એક પુત્રને ફાંસીથી મુક્ત કર્યો આ પ્રમાણે સાધુ તે બધા જ પ્રાચિના પ્રાણાતિપાતનો ત્યાગ કરવાની ઈચ્છા રાખે છે. પરંતુ જ્યારે તેને સ ભવ હોતા નથી અને કઈ બધા જ પ્રાણિયેના પ્રાણાતિપાત હિંસા)ને ત્યાગ કરવામાં સમર્થ થતા નથી તે જેટલાને ત્યાગ કરી શકાય એટલાને જ ત્યાગ કરાવે છે. આજ ગાથા૫તિ રવિએક્ષણ ન્યાયને અભિપ્રાય છે સૂટ પા