Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासून अण्ड मेके जनयन्नि पोतमे के जनयन्नि, तस्मिन्नाडे उद्भिद्यमाने त्रि मे के जनयन्ति पुरुषमपि नपुंसकमपि । ते जीवा दहरा समः वायुकायमाहारयन्ति, आनुपा, वृद्धाः वनस्पतिकायान् त्रप्सस्थावरांश्च . प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीर यावत् स्यात् । आराण्यपि च खलु तेषां नानाविधानामुरम्परिसर्प, स्थळचरपञ्चेन्द्रियतिर्यग्योनिकानामहीनां यावन्महोरगाणां' शरीराणि नानावर्णानि नानागन्धानि यावदाख्यातानि ।
अथाऽपर पुराख्यातं नानाविधानां भुन गरिसर्पस्थलचरपञ्चेन्द्रियतियम्योनिकानाम्, तद्यथा-गोधानां नकुलानां सिंहानां सरटानां सल्लकाना सरघाणां खराणां गृहको किलानां विश्वम्भराणां मूपकाणां मापाणां पदललितानां विडा. लानां योधानां चतुष्पदाम्, तेषां च खलु यथाबीजेन यथावकाशेन स्त्रियाः पुरुष स्य च यथा उरःपरिसी गां तथा भणितव्यं यावत् सारूपीकृतं स्यात् । अपरायपि च खलु तेषां नानाविधानां भुनपरिसर्पश्चेिन्द्रियस्थल वरतिर्यग्योनिकानां तयथा गोधानां यावदाख्यातानि ।
अथाऽपरं पुराख्यातं नानाविधानां ख वरपञ्चेन्द्रियतिर्यग्योनिकानाम्, तद्यया. -चर्मपक्षिगां रोमपक्षिणां समुद्गपक्षिणां विततपक्षिणाम्, तेषां च खलु यथा वीजेन यथाऽवकाशेन स्त्रियाः यथा-उर-परिसाणामाज्ञप्तम् । ते जीवाः दहराः सन्तो, मातगात्रस्नेहमाहारयन्ति, आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रास्थावरांश्च प्राणान। ते:जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । आराण्यपि च खलु तेषा.नाना. विधाना ख वरपञ्चेन्द्रियतिर्य योनि काना चर्मपक्षिणा याबदाख्यातानि ॥सू.१५ ५७॥ ___पञ्चेन्द्रिय प्राणियों में मनुष्य ही मोक्ष का. अधिकारी होता है, अतएव सर्वप्रथम उनका निरूपण किया गया है । अथवा यों कहना चाहिए कि पंचेन्द्रिय जीव मनुन्ध, तिर्यंच, देव और नरक, चारों गतियों में होते हैं । किन्तु सर्वविरति के अधिकारी मनुष्य पंचेन्द्रिय ही होते हैं। उनके बाद तिय चपंचेन्द्रिय ही. देशविरत के अधिकारी हैं। * પંચેન્દ્રિય પ્રાણિયોમાં મનુષ્ય જ મોક્ષને અધિકારી હિય છે, તેથી જ, સર્વ પ્રથમ તેનું નિરૂપણ કરવામાં આવ્યું છે, અથવા એમ કહેવું જોઈએ કે –પંચેન્દ્રિય જીવ, મનુષ્ય, તિર્યંચ, દેવ, અને નરક ચારે ગતિમાં હોય છે, પરંતુ સર્વ વિરતિના અધિકારી મનુષ્ય પંચેન્દ્રિય જ હોય છે. તે પછી, તિ ચ પચેકિય જ દેશ વિરતિના અધિકારી છે તેથી જ ચારિત્રની દષ્ટિથી