Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
શરૂ
सूत्रकृतासूत्रे सुत्ते यावि भवइ, आया अवियारमणवयणकायवके यावि भवइ, आया अप्पडिहयअपच्चक्खायपावकम्मे यावि भवइ, एस खल्ल भगत्रया अक्खाए असंजए अविरए अप्पडिहयअप. उचक्खायपावकम्मे सकिरिए असंवुड एगंतदंडे एगंतवाले एगंतसुत्ते से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्तइ पावे य से कम्मे कज्जइ ॥सू०१-६३॥ । छाया--श्रुतं प्रया-आयुष्मन् तेन भगवता एवमाख्यातम् । इह खल प्रत्या ख्यानक्रियानामाऽध्ययनं तस्य च असमर्थः प्रज्ञप्तः । आत्मा अप्रत्याख्यानी अपि भवति, आत्माऽक्रियाकुशलथापि भवति, आत्मा मिथ्यासंस्थितश्चाऽपि भवति, आत्मा एकान्तदण्डश्चापि भवति, आत्मा-एकान्तवालश्वाऽपि भवति, आत्मा-एका. न्त सुप्तश्चःऽपि भवति, आत्माऽ-विचारमनोव वनकायवाक्यश्चाऽपि भवति, आत्माऽपतिहताऽप्रत्याख्यातपापकर्माचाऽपि भवति । एप खलु भगवता आख्या. तोऽसंयतोऽविरतोऽप्रतिहताऽपत्याख्यातपापकर्मा सक्रियोऽसंत एकान्तदण्ड एकान्तवाल एकान्तसुप्तः । स वालोऽविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति, पापं च स कर्म करोति ।मु०१-६३॥
___टीका--'मे' मया 'आउस' हे आयुष्मन् जम्बू ! 'तेणं भगवया' तेन 'भगवता तीर्थकरेण श्रीमहावीरस्वामिना 'एवमक्खाय' एवम् वक्ष्यमाणं वचः आख्यातम्-प्रतिपादितमिति 'सुयं' श्रुतम्-श्रवणविषयीकृतम् तदेवाहं भवते कथयामि । तथाहि-इह खलु पञ्चक्खाणकिरियाणामज्झयणं' इह खलु-जिनशासने पत्याख्यानक्रियानामाऽध्ययनम् 'तस्स णं अयप्र? पण्णत्ते' तस्य-क्रियानामाऽध्य. ___टीकार्थ -सुधर्मा स्वामी जम्बू स्वामी से कहते हैं, हे आयुष्मन् जम्बू ! तीर्थकर भगवान् श्रीमहावीरस्वामी ने ऐसा प्रतिपादन किया है, मैंने सुना है। वही मैं तुम से कहता हूं। जिनशासन में प्रत्याख्यान क्रिया नामक अध्ययन कहा गया है । उस अध्ययन में यह अर्थ प्रति.
ટીકાર્ય—સુધમ વામી જંબૂ સ્વામીને કહે છે—હે જબૂ તીર્થકર ભગવાન શ્રી મહાવીર સ્વામીએ આ પ્રમાણેનું પ્રતિપાદન કર્યું છે. તે મે સાંભળ્યું છે, એજ હું તમને કહું છું. આ જીનશાસનમાં પ્રત્યાખ્યાન ક્રિયા નામનું અધ્યયન કહેલ છે તે અધ્યયનમાં આ પ્રમાણેનો અર્થ પ્રતિપાદન કરેલ છે. -આત્મા પ્રત્યાખ્યાની પણ હેય છે, અર્થાત્ આભા પિતાના અનાદિ વિકૃત