Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् वेगे कायमंता वेगे हस्तमंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूपा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं जहा-अप्पयरा वा भुज्जयरावा, तहप्पगारोहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय शिक्खायरियाए समुहिता। जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता पुत्वमेव तेहिं गायं भवइ, तं जहा-इह खलु पुरिसे अन्नमन्नं मपट्टाए एवं विप्पडिवेदेइ, तं जहा-खेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसं मे विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतयं मे सदा मे रूवा मे गंधा मे रसा मे फासा मे, एए खल्लु मे कामभोगा अहमवि एएलि। ___ से मेहावी पुवामेव अप्पणा एवं समभिजाणेज्जा, तं जहा-इह खलु मम अन्नयरे दुक्खे रोगातके समुप्पज्जेजाअणि? अकंते अप्पिए असुभे अमणुन्ने अमणाझे दुक्खे णो सुहे से हंता भयंतारो ! कामभोगाइं मम अन्नयरं दुक्खं रोयातकं परियाइयह । अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे