Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि.श्रु. अ.७ उदकपेढालपुत्रस्य शङ्काप्रदर्शनम् १९७० श्रुतं यथादर्शनं मे व्यागृणीहि सवाद भगवान् गौतमः उदकं पेढालपुत्रमेवमवादी अपि चेदायुष्मन् ! श्रुत्वा निशम्य ज्ञास्यामः सवादसुदका पेढालपुत्रो भगवन्त' गौसममेवमवादीत् ॥म्०४-७१॥
टीका-'तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरइ' तस्मिंश्च खलु गृहप्रदेशे भगवान् गौतमो विहरेति । वनषण्डीयगृहसमीपे गौतमः कदाचित् सम: वस्तः। 'भववं च णं अहे आरामंसि' भगायाधः आरामे, स च गौतमः पूर्वानु पूर्ध्या विहरन् ग्रामानुग्राम द्रवन् वनषण्डे समवस्त इत्यर्थः, 'अहे णं उदए पेढाल पुत्ते भगव पासावचिज्जे नियठे मेयज्जे गोत्तेण जेणेव भगवं गोयमे तेणेव उवा गच्छंई' अथ खलु उदकः पेढालपुत्रो भगवत्यार्थापत्यीयः-भगवत्पाईवस्वामिनः परम्पराशिष्याऽपत्यम्, निप्रन्यो गोत्रेण मेदार्य:-मेार्यगोत्रेण निर्ग्रन्थः-मेदार्यगोत्री निर्ग्रन्थ इत्यर्थः, यत्र गौतमस्त्रोपागच्छति भगवतः श्री पार्श्वनाथस्य परम्पराऽपत्यं मेदार्यगोत्रो भगवतो गौतमस्य समीपमागत्योपविशति । 'उवाग. छित्ता' उपागत्य 'भगवं गोयमं एवं वयासी' भगवन्त गौतममेवमवादीत , 'आउसो गोयमा!' आयुष्मन् गौतम ! 'अस्थि मे केइपदेसे पुच्छियव्वे' अस्ति खलु मे कश्चित्मदेशः प्रष्टव्यः-आगमोक्तं प्रष्टव्यं मे किञ्चिद्विद्यते । 'तं च आउसो ! अहासुयं ___ तस्ति च ण' इत्यादि। , टीकार्थ-एक वार गौतम स्वामी उस वनखण्ड में बने गृह के समीप पधारे । अर्थात् अनुक्रम से विहार करते हुए और एक ग्राम से दूसरे ग्राम पहुंचते हुए उस वनखण्ड में पधारे । उस समय उदकपेढाल पुत्र नामक निर्ग्रन्थ, जो भगवान पार्श्वनाथ की परम्परा के शिष्य थे, तथा मेदार्य गोत्रीय थे, भगवान् गौतम के समीप आकर बैठे । समीप आकर उन्होंने गौतम से कहा-हे आयुष्मन् गौतम! मुझे आप से कुछ
'तस्सि चण' त्यादि ' , ટીકાઈ_એકવાર ગૌતમ સ્વામી તે વનખંડમાં બનેલા ગૃહની નજીક પધાર્યા અર્થાત અનુક્રમથી વિહાર કરતાં કરતાં અને એક ગામથી બીજે ગામ પહોંચતા થકા તે વનખંડમા પધાર્યા. તે વખતે ઉદકપેઢાલપુત્ર નામના નિથ કે જે ભગવાન પાર્શ્વનાથની પર પરાના શિષ્ય હતા તથા મેદાય ગોત્રના હતા. તેઓ ભગવાન ગૌતમસ્વામીની પાસે આવીને બેઠા અને તે પછી ગૌતમસ્વામીને કહ્યું કે આયુષ્મન ગૌતમ! મારે આપને કંઈક પુછવુ છેતેનો ઉત્તર