Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७८
सूत्रकृतागले साधोः समर्थकः पुरुषः परलोकद्वारमुद्घाटयतीत्यर्थः, 'तए णं से उदए पेढाल. पुत्ते' ततः खलु स उदकः पेढालपुत्र: 'भगवं गोयमं' भगवन्तं गौतमम् 'अणाढा. चमाणे' अनाद्रियमाण:-'जामेव दिसं पाउभूए' यस्या एव दिशः सकाशाद भादुर्भूतः 'वामेव दिसि पहारेत्य गमणाए' तामेव दिशं प्रधारितवान् गमनायतत्रैव ग.तुमुद्यतो जातः । “भगवं च णं उदाहु' भगवान् पुनरपि पोवाचोदकम् । 'याउसंतो उदगा' आयुष्मन् उदक ! 'जे खलु वहाभूयरस समणरस वा माहण
स वा अतिए एगमवि आरियं धम्मियं सुत्रयणं सोचा' या खलु तथाभूतस्य श्रमणस्य वा माइनस्य वा अन्तिके-समीपे-एकमपि-भायं संसारात् तारक धार्मिक सुवचनम्-परिणामहितं शृणोति श्रुत्वा च निशम्य-हृदि विचार्य 'अप्पणो चेव मुहुमाए पडिलेहाए' आत्मनश्चैव सक्ष्मया बुद्रया प्रत्युपेक्ष्य सम्यगनुविचि. न्स्य 'अणुसरं जोगखेपपय लंभिए' अनुत्तरं सर्वातिशायि योगक्षेमपदं कल्याणकर पदं लम्भिता प्राप्तवान् ‘सो बि ताव तं आढाइ परिजाणेई' सोऽपि तावत् तम्
आद्रियते-विशेषत आदरं करोति परिजानाति, स तस्योपदेष्टुादरं करोति, लिए उद्यत होकर परलोक की विशुद्धि करता है, अर्थात् साधु का समर्थक पुरुष परलोक संबंधी हित का द्वार उघाड़ता है। . गौतम स्वामी का यह कथन सुनने के पश्चात् उदक पेढालपुत्र भग. वान् श्री गौतम स्थामी का आदर न करता हुआ जिस ओर से आया था, उसी ओर जाने को उद्घत हुआ। उस समय गौतमस्वामी ने उदक से कहा-आयुष्मन् उदक ! जो पुरुष तथाभूत श्रमण या माहन के समीप संसार से तारने वाला एक सी परिणाम में हितकर सुव, चन सुनकर और उले हृदय में धारण करके तथा अपनी सूक्ष्म बुद्धि से चिन्तन करके सर्वोत्तम कल्याणकारी मार्ग को माप्त होता है वह श्री उस श्रमणा-माहन का आदर करता है, विशेष रूप से आदर માટે ઉઘત થઈ ને પરલોકની વિશુદ્ધિ કરે છે. અર્થાત્ સાધુના સમર્થક પુરૂષ પલેક સંગ ધી હિનનું દ્વાર ઉઘાડે છે
શ્રી ગૌતમસ્વામીનું સવાદ નય નિક્ષેપ પુર સરનું આ કથન સાંભળીને ઉદક ઢિાલપુત્ર ભગવાન શ્રી ગૌતમસ્વામીનો આદર કર્યા વિના જે દિશાએથી આવ્યા હતા તે તરફ જવા લાગ્યા, તે સમયે ભગવાન્ શ્રી ગૌતમ સ્વામીએ ઉદક પેઢાલપુત્રને કહયું કે-હે આયુષ્યનું ઉદક ! જે પુરૂષે તેવા પ્રકારના શ્રમણ અથવા માહનની સમીપે સંસારથી તારવાવાળા એક પણ પરિણામે હિતકર સુવચન સાંભળીને અને હદયમાં તેને ધારણ કરીને તથા પોતાની સુમ બુદ્ધિથી સમ્યક્ પ્રકારે વિચારીને સર્વોત્તમ કલ્યાણકારી માર્ગને પ્રાપ્ત કરે છે. તે પણ