Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५०
सूत्रकृतात्रे
कुर्यात् । इमे न साधवः किन्तु चञ्चका इत्येवादशीं मतिं कथमपि न कुर्यात् । परेषां चेतमोवृतेागृहता ज्ञातुमशक्यत्वादिति ॥३१॥ मूलम् - दक्खिणाए पंडिलंभो, अस्थि वा णत्थि वा पुगो ।
ण वियागरेज्ज मेहावी, संतिभगं च बृंहए ॥३२॥
"
छाया - दक्षिणायाः प्रतिलम्भः अस्ति वा नास्ति वा पुनः । नव्यामृगाच्च मेधावी शान्तिमार्गश्च वर्धयेत् ॥३२॥ अन्वयार्थः -- ( मेदावी ) मेधावी - मज्ञावान् पण्डितः ( दविणाए) दक्षिणाया:
तात्पर्य यह है कि ये साधु नहीं हैं, ठग हैं, इस प्रकार की बुद्धि साधुओं के विषय में नहीं धारण करनी चाहिए, क्यों कि अल्पज्ञ जीव दूसरों की चित्तवृत्ति को जान नहीं सकता है ||३१||
'दक्खिणाए पडिलं भो' इत्यादि ।
शब्दार्थ - 'मेहावी - मेधावी' प्रज्ञावान् पुरुष 'दक्खिणाए - दक्षि पायाः' अन्नादि दान की 'पडिलंभो - प्रतिलम्भः' प्राप्ति अमुक व्यक्ति के घर में होती है अथवा 'पुणो णत्थि वा-पुनः नास्ति वा' अमुक के घर मैं नहीं होती है 'ण विद्यागयेज्जा-नव्यामृणीयात्' ऐसा कथन न करे किन्तु 'संतिमग्गं च चूहए - शान्तिमार्ग च वर्धयेत्' शान्ति मार्ग को चढावे अर्थात् जिस वचन से मोक्षमार्ग की सम्यक् आराधना हो उसी वचन का प्रयोग करे ||३२||
अन्वयार्थ - प्रज्ञावान् पुरुष अन्नदान आदि की प्राप्ति अमुक के
G
કહેવાનુ તાત્પ એ છે કે—મા સાધુ નથી. ઠગ છે, આવા પ્રકારને વિચાર સાધુએાના સય્ધમાં રાખવા ન જોઇએ, કેમકે-પણ જીવ ખીજાના ચિત્તના ભાવને સમજી શકતા નથી રા૩૧૫
}
'दक्खिणाए पडिलंभो' त्याहि
}
शार्थ' – 'मेहावी - मेधावी' मुद्धिमान् ५३ष 'दक्खिणाए - दक्षिणायाः' मन् 'विगेरे छाननी 'पडिलंभो - प्रतिलम्भ:' आमि अभु व्यक्तिना धरभां थाय छे, अथवा 'पुणो णत्थि वा पुनः नास्ति वा? अभुना, धरमां थती नथी, 'ण दियागरेज्जा-न व्यागृह्णीयात् अभा डे नहीं परंतु 'संतमगच बहु 'शान्तिमार्ग च वर्धयेत्' शांति भागने वधारे अर्थात् के वाली भोक्ष भानी સારી રીતે આરાધના થાય, એવા જ વચનાના પ્રયાગ કરવા ॥૩૨॥
અન્નયા —પ્રજ્ઞાવાન્ પુરૂષે અન્નદાન વિગેરેની પ્રાપ્તિ અમુકને ઘેર