SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ६९४ सूत्रकृताङ्गसूत्रे एतद्द्व्यतिरिक्तं सर्वमेवासारम्, 'उस्सियफळ हे अप्पारायदुवारे चिवते उपवे से' उच्छ्रित फलकः - विस्तृतयशाः, तस्य यशः सर्वत्र मसृतमभूत् अमावृतद्वारो याचकाय, अनिषिद्धान्तःपुरप्रवेशः- राज्ञामन्तःपुरेऽपि तस्य प्रवेशोऽनिवारितोऽमवत्, निःशङ्ककार्यकारित्वात् । 'चाउद मुद्विपुण्णमासिणीस पडिgoर्ण पोसह सम्मंअणुपालेमाणे' चतुर्दश्यष्टम्युददृष्टापूर्णिमासु तत्र - उदद्दष्टा - अमावास्या, मतिपूर्ण पोपधं सम्पनुपालयन्, एतासु प्रशस्तासु तिथिषु कृतपौपः । 'समणे निग्गंथे तहाचिणं एमणिज्जेणं असणपाणखाइमसाइमेणं पडिला मेमाणे' श्रमणान् निथान तथाविधेन पणीयेण द्विचत्वारिंशद्दो पर हितेन अशनपानखायस्वाद्येन मतिलाभयन् दापयन् 'वहूहिं सीलव्ययगुणविरमणपचक्खाणपोसहोदरासेहिंअप्पा भावेमाणे एवं च णं विहर' बहुभिः शीलवत गुण वेरमणमत्याख्यानपौपघोपवासैरात्मानं भावयन् एवं च खलु विहरवि, शीलव्रतोपवासान्तैः कर्मभिः स्वात्मानं पवित्रयन् धर्माचरणं कुर्वन् आसीदितिअभिगतजीवाजीव इत्यारभ्य यावद् विहरति इत्यन्तस्य व्याख्यामत्कृतोपासकदशाङ्ग सूत्रस्यागारधर्मसञ्जीवनीटीकातो द्रष्टव्या ॥०२-६९ ॥ इसके अतिरिक्त अन्य सब अनर्थ हैं । उसका यश सर्वत्र फैला हुआ था । याचकों के लिए सदैव उसके द्वार खुला रहता था । राजाओं के अन्तः पुर में भी उसका प्रवेश निषिद्ध नहीं था । वह चतुर्दशी, अष्टमी अमावास्या और पूर्णिमा के दिन प्रति पूर्ण पौषधवत का सम्यक् प्रकार से पालन करता था । निर्ग्रन्थ श्रमणों को एषगीय-वयालीस दोषों से रहित, अशन पान खादिम और स्वादिम आहार आदि वहराता था । तथा बहुत से शीलव्रत, गुण, चिरमण, प्रत्याख्यान तथा पोषधोपवास आदि से अपनी आत्मा को भावित करता हुआ विचरता था । "ફેલાયલેહના. ય ચકા માટે હુંમેશાં તેના દ્વારા ખુલ્લા રહેતા હતા. રાજાઓના અ'તઃપુરમાં—રણુવાસમાં પણ તે પ્રવેશ કરી શકતા હતા. અર્થાત્ રાણીવાસમાં 1 वामां पषु तेने अर्ध रेस्टो न हती. ते यतुहंशी, -यौहस, माहभ, अभास અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધવ્રત સારી રીતે પાલન કરતે હતેા. નિગ્રન્થ શ્રમણેાને એષણીય–ખેંતાલીસ પ્રકારના દેાષા વિનાના અશન, પાન, J ખાદિમ અને સ્વાદિમ આહાર વગેરે વહેારાવતા હૅતે, તે ઘણા શીલત્રન, ગુરુ, વિરમણ, પ્રત્યાખ્યાન, તથા પૌષધેાપવાસ વિગેરેથી પેાતાના આત્માને ભાવિત કરતા થકે વિચરતા હતા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy