SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ interfeit टीका द्वि श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३७ निर्ग्रन्थाः खल मष्टव्याः - निर्ग्रन्थानहं पृच्छामि, 'आउसंतो नियंठा' आयुष्मन्तो निर्ग्रन्थाः इह लोके 'परिवाइया वा' पारिवाजका वा 'परिव्वाइयाओ वा 'परिव्राजिका वा 'अन्य रेहिंतो' अन्यतरेभ्यः 'तित्थाययणेदितो आगम्य धम्मं, 'सवणवत्तिय उवसंमेज्जा' तीर्थायतनेभ्य आगत्य धर्म श्रवणमत्ययमुपसंक्रमेयुः । तीर्थायतनेभ्यः स्वतीर्थेभ्यः साधुभ्यः साध्वीभ्यो वा किं धर्मश्रवणार्थमागन्तुं 'शक्यते ? 'देता उवसंमेज्जा' इन्त - उपसंकमेयुः - आगन्तुं शक्यते, 'किं तेसिं 'पगारे धम्मे आइक्खियन्वे' तथाप्रकाराणां तेषां किं धर्म आख्यातव्यः -- कथनीयः ? 'हंता आइक्खियव्वे' हन्त आख्यातव्यः - श्रावयितव्य इत्यर्थः 'तं चेष उवद्यावित्तए जात्र कप्पंति' ते चैत्र ग्रुपस्थापयितुं यावत्कल्प्यन्ते, यावत्पदेन तैव खलु सर्वप्राणिषु यावत्सर्वसत्वेषु दण्डो निक्षिप्तः हन्त निक्षिप्तः इत्यन्वस्य ग्रहणम्, सम्यग् धर्मश्रावणानन्तरं यदि तेषां वैराग्यं भवेत् - तथा साधुर्भविष्या गौतम स्वामी दूसरा दृष्टान्त देकर उदक पेढालपुत्र को और निग्रन्थों को समझाते हैं । भगवान् श्रीगौतमस्वामी ने कहा- मैं निर्ग्रन्थों से पूछता हूं कि हे आयुष्मत् निर्ग्रन्थों ! क्या कोई परिव्राजक या परिब्राजिका किसी दूसरे तीर्थ के स्थान में । (आश्रम या मठ आदि में) रहते हुए साधु के समीप धर्म श्रवण करने के लिए आसकते हैं ? निर्ग्रन्थ--हां आसकते हैं । गौतमस्वामी -- तथाप्रकार के उन व्यक्तियों को धर्म का उपदेश देना चाहिए ? निर्ग्रन्थ-- हां, उन्हें धर्म सुनाना चाहिए । गौतम स्वामी -- धर्म श्रमण करने के पश्चात् पूर्वोक्त प्रकार से ગૌતમસ્વામી ખીજુ દૃષ્ટાન્ત આપીને ઉદક પેઢાલપુત્રને અને તેના निर्थन्थाने सभलवे छे - ભગવાન શ્રી ગૌતમસ્વામીએ કહ્યું કે-ઝુ નિગ્રન્થાને પૂછું' છું કે હે આયુષ્મન નિગ્રન્થા ! શું કેઈ પરિત્રાજક અથવા પરિવ્રાજીકા કાઈ ખીજા તીર્થંકરના સ્થાનમા (આશ્રમ અથવા મઠ વિગેરેમાં) રહેવાવાળા સાધુની પાસે ધ શ્રવણુ કરવા માટે આવી શકે છે ? निर्थन्थे:- हा भावी शडे छे ? ગૌતમસ્વામી-તેવા પ્રકારની તે વ્યક્તિઓને ધમ ના ઉપદેશ આપવા જોઇએ? નિગ્રન્થ—હા તેઓને ધર્મનુ શ્રવણુ કરાવવું જોઈએ. ગૌતમસ્વામી—ધમનું શ્રવણ કર્યાં પછી પૂર્વોક્ત પ્રકારથી યાવત્ દીક્ષા सू० ९३
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy