Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका द्वि. श्रु. अ. ५ आचारQतनिरूपणम् एव । इत्थं यदा साधुः सिध्यति-सेत्स्यति वाऽसाधुरपि तत्प्रतिपक्षभूतः । अतो. विवेकिमि साधुरसाधु वा नास्तीति न मन्तव्यम् । अपितु-साधुरसाधुश्च, इत्युभा वपि स्तः, इति मन्तव्यम् ॥२७॥ मूलम्-गस्थि कल्लाणपावे वा वं सन्नं णिवेसए ।
अस्थि कल्लाणपावे वा एवं सन्नं णिवेलए ॥२८॥ छाया-नास्ति कल्याणं पापं वा, नैव संज्ञां निवेशयेत् ।
अस्ति कल्याणं पाप वा एवं सज्ञां निवेशयेत् ॥२८॥ - अन्वयार्थ:-(कल्लाण) कल्याण-कल्याणात्मकं वस्तु तथा (पावे वा) पापं वा-दुःखकारणम् (पत्थि) नास्ति-न विद्यते (एवं) एवमीदृशीम् (सन्नं) इस प्रकार साधु की सिद्धि हो जाने पर उसके प्रतिपक्ष असाधु की भी सिद्धि हो जाती है । अतएव विवेकी जनों को ऐसा नहीं मानना चाहिए कि साधु और असाधु नहीं है ॥२७॥ 'गत्यि कल्लाणपावे वा' इत्यादि ।
शब्दार्थ--'कल्लाण-कल्याणम्' कल्याण अथवा कल्याणकारी वस्तु तथा 'पावे वा-पापं वा' पाप दुःखका कारण 'णत्थि-नास्ति' नहीं है 'एवं-एवम्' ऐसी 'सन्न-संज्ञा' बुद्धि ‘ण निवेसर-न निवेशयेत् 'न धारयेत्' धारण न करे, किन्तु 'कल्लाणे पोवे वा अत्यि-कल्याणं पापं वा अस्ति' कल्याण है और पाप भी है, ‘एवं सन्नं निवेसए-एवं संज्ञा निवेशयेत्' इसी प्रकार की बुद्धि धारण करनी चाहिए ॥२८॥
अन्वयार्थ--कल्याण या कल्याणकारी वस्तु तथा पाप दुःख का कारण नहीं है, विवेकी आत्मा को इस प्रकार की बुद्धि नहीं धारण પ્રતિપક્ષ અસાધુની પણ સિદ્ધિ થઈ જાય છે. તેથી જ વિવેકીજનેએ સાધુ એને અસાધુ નથી તેમ માનવું કે વિચારવું ન જોઈએ મારા
_ 'णस्थि कल्लाणपावे वा' त्यादि • शाय--'कल्लाण-फल्याणम्' हया' अथवा या ४२वावाणी परत तथा 'पावे वा-पापं वा' ५।५-.मनु २५ ‘णस्थि-नास्ति' नथी, 'एवं-एवम्' मा प्रभारीनी 'सन्नं-संज्ञां' भुद्धि 'ण निवेसए-न निवेशयेत्' धार! ४२वी न नये. परंतु 'कल्याण पावे वा अस्थि-कल्याण पाप वा अस्ति' या. भने पा५ है, 'एव' सन्न निवेमए-वं संज्ञां निवेशयेत्' मा प्रभारी मुद्धि ધારણ કરવી જોઈએ ૨૮ - અન્વયાર્થ-કલ્યાણ અથવા કલ્યાણકારી વસ્તુ તથા પાપ- અર્થાત દુઃખના