Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि.श्रु. अ. ५ आचारश्रुतनिरूपणम्
५३७ ___ अन्वयार्थ:-(णत्थि सिद्धी णियं ठाणं) सिद्धिः-सकलकर्मक्षयरूपा जीवस्य निजं स्वकीय स्थानम्-ईपत्माग्भारारूपं नास्ति-न विद्यते (णेवं सन्नं णिवेसए) पूर्वोक्तं स्थानं नास्तीत्येवं रूपां संज्ञां-बुद्धिं न निवेशयेत्-न कुर्यात् किन्तु-'अत्थि सिद्धी नियं ठाणं' अस्ति- विद्यते एव सिद्धि जीवस्य निजं स्थानम्-ईपस्मार भारारूपम् (एवं सन्न णिसए) एवम् ईशी संज्ञां निवेशयेत-कुर्यादिति ॥२६॥
टीका-'सिद्धी णियं ठाणं णत्थि सिद्धि जीवस्य निजम्-स्वीयं स्थानं नास्ति । 'पर्व सन्न ण णिवेसए' एवं संज्ञा-बुद्धि न निवेशयेत्-न कुर्यात् । अपितु-'सिद्धी णियं ठाणं अस्थि सिद्धिरेव जीवस्य नैज-स्वाभाविकै स्थानमस्ति । 'एवं सन्नं णिवेसए' एवम्-ईदृशी संज्ञा-बुद्धिं निश्चयं निवेशयेत् । यथा-वद्धस्य जीवस्य किञ्चित्स्थानं भवति, तथा मुक्तस्यापि जीवसङ्घस्य केनचितस्थानेन भाव्यम्, तत्तु स्थानं लोकोप्रभाग एव । तदुक्तम्-'कर्मविषमुक्तस्योर्ध्वगतिः' इति । फर्मतन्त्रपरतन्त्रोऽस्वतन्त्रो जोबस्तत्स्थानमनुभवति, कर्मरहितो जीवः स्त्रीय लोकाग्रं स्थानमेति ॥२६॥
अन्वयार्थ--सिद्धि-जीव का अपना कोई स्थान नहीं है अर्थात ईषत्मारभारा नामक पृथ्वी नहीं है, इस प्रकार का विचार नहीं करना चाहिए। किन्तु सिद्धि-जीव का अपना स्थान है, इसी प्रकार का विचार करना चाहिए ॥२६॥ '. टीकार्थ--सिद्धि-जीव का निजी स्थान नहीं है, इस प्रकार की संज्ञा (समझ) धारण करना ठीक नहीं है, किन्तु सिद्धि ही जीव का अपना स्थान है, इस प्रकार की संज्ञा धारण करना चाहिए। जैसे बद्ध जीव का कोई स्थान होता है, उसी प्रकार मुक्त जीवराशि का भी कोई स्थान अवश्य होना चाहिए । वह स्थान लोक का अग्रभाग ही है। जो 'जीव कर्मों से पूर्णरूप से मुक्त हो जाता है, उसे ऊर्ध्वगति की प्राप्ति होती है।" - અન્વયાર્થી–સિદ્ધિ, જીવન પિતાનું કોઈ સ્થાન નથી અર્થાત્ ઈત્માગભારા નામની પૃથ્વી નથી આ પ્રકારને વિચાર કર ન જોઈએ. પરંતુ સિદ્ધિ એ જીવનું પોતાનું સ્થાન છે. એ પ્રકારને વિચાર કરવો જોઈએ પરદા
ટીકાર્થ–-સિદ્ધિ જીવનું નિજસ્થાન નથી, આ પ્રમાણેની સમજણ ધારણ કરવી ઠીક નથી પરંતુ સિદ્ધી જ જીવનું નિજસ્થાન છે, આ પ્રમાણેની બુદ્ધી ધારણ કરવી જોઈએ જેમ બદ્ધ જીવતુ કેઈ સ્થાન હોય છે, એ જ પ્રમાણે મુક્ત જીવરાશીનુ પણ કંઈ સ્થાન અવશ્ય હોવું જ જોઈએ. તે સ્થાન લેકને રાગ જ છે. જે જીવ કર્મોથી પૂર્ણ રીતે મુક્ત થઈ જાય છે, તેને