Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 24
________________ [Type text] परि गव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकम् । सम० ७५| अग्घं- अर्धम् । आव० ३०० | महार्घ्यम् । आव० ८२७ आव० २९४१ अर्घ्यम् - मूल्यम् । आव• ८२६६ अग्यंति- अर्धन्ति, महार्घन्ति। आव० ८२९ | अग्घविए- अर्धितम्, कृतमूल्यम्। दशवै० ६१। अग्घाडग- गुच्छाविशेषः प्रज्ञा० ३२१ अग्वियं- बहुमोल्लं निशी. १३९ अ अग्धेड़- अर्हति । उत्तः १४२१ अग्घेऊणं- अर्धित्वा आव• ३६१। अग्धो अग्र्ध मत्स्यकच्छपविशेषः । जीवा० ३२१| अग्निमानव- भवनपतीन्द्रविशेषः स्था० २०५१ अग्निशर्मा - यो मिथ्यादृष्ट्युपदिष्टतपसाऽपि अनन्तं कालं संसारे पर्याटत्। सूत्र० ५७। अग्निशिख भवनपतीन्द्रविशेषः स्था० २०५१ अग्निष्टोमः- यागविशेषः । दशवै० २७६ । अग्रश्रुतस्कन्धः द्वितीयश्रुतस्कंधः आचा० ३९८ अग्राह्य- अप्रमेयः । जीवा० १८७ । अघा - गर्ता ह्रदो । बृह० १०९ आ । अघोर मन्त्रविशेषः। उत्त० २६७। अङ्कुसल - अंकुशयुक्तः । (मरण०) अङ्गमंगो - अंगोपांगानि । (मरण०) अचंड - अचण्डः, सौम्यः । उत्त० ४७। - आगम - सागर - कोषः ( भाग :- १) अचंडो- अचण्डः, कारणविकलकोपविकलः । प्रश्न०७४ | अचक्किय- अचकिताः, अत्रासिताः । उत्त० ३५३ | अचक्खुदंसणं- अचक्षुर्दर्शनम्, चक्षुर्वर्जशेषेन्द्रियमनोभिदर्शनम्। जीवा० १८१ अचक्खुसे- अचाक्षुषम् चक्षुरिन्द्रियाग्राह्यम् । दशवॅ. २०२ अचक्खुस्सं अनिष्टम् । बृह• ४९ आ अचक्षुषा- चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा स्था ४४८ अचरम - अचरमः, यस्य चरमो भवो न भविष्यति सोऽचरमः । भग० २५९ | अचरमसमयनियंठो - अचरमसमयनिर्ग्रन्थः, अचरमा आदिमध्यास्तेषु यो वर्तमानः सः उत्त० २५छा अचरिमं- अचरमम् । प्रज्ञा० २३४ अप्रान्तं, मध्यवर्ति । मुनि दीपरत्नसागरजी रचित [24] [Type text] प्रज्ञा० २२८ अचरिमंतपएस- अचरमान्तप्रदेशः । भग० ३६६ | अचरिमो - अचरमः, अभव्यः सिद्धश्च प्रज्ञा० १४३ | जीवा० ४४४ | अचल- (अयलो) कलाशिक्षायामुदाहरणगतः पुरुषः । दशवै० १०९ | अचलेन्द्रः- मेरुः । आव० ४७ | अचले- अचलः, अन्तकृद्दशानां द्वितीयवर्गस्य पंचमाध्ययनम् । अन्त० ३ | अचवचवं चवचवेतिशब्दरहितम्। प्रश्न. १९२१ अचवचवम्। अनुकरणशब्दोऽयम्। भग० २९४१ वल्कमिव चर्वयन् न चबचबावे ओघ १८७ अचवलं- अचपलम्, मानसचापल्यरहितम्। भग० १४० १ अचवलो— अचपलः, कायिकादिचापल्यरहितः । प्रश्न ७४) नाऽऽरब्धकार्य प्रत्यस्थिरः, अथवा अचपलोगतिस्थानभा-षाभावभेदतः चतुर्धा । उत्त० ३४६ अचिअत्तं- अप्रीतिकरम्। दशकै २२१| अचिअत्तकुलं- अप्रीतिकुलम्, यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते तत्कुलम् । दशकै १६६ | अचिअत्ति- यः साधुभिरागच्छद्भिर्दुः खेनास्ते ओघ० ९३१ अचित्तु आचित्य, आत्मप्रदेशः सहोपचित्य प्रश्न ९८ अचित्तं - आयुः क्षयेणाचित्तं न परसंयतार्थम् । बृह० १०६ अ। अचित्तम्, दग्धदेशादि । दशवै० १७८| अचित्तदव्वपरिज्जुण्ण- अचित्तद्रव्यपरियूनः, जीर्णपटादिः । आचा. 341 अचित्त- अचित्तमहास्कन्धः आव० ३५ अधियत्तं - अचियत्तः स्वचेतसि करोति वाचा न किमपि ब्रूते एष देशी भाषया । बृह० २४६अ। अचियत्तं - अदानशीलं | ओघ० १५६ । अप्रतीतिः । ओघ १६९| अप्रीतिकम् आव. १९१९ आक ११८a अचियत्ता - न रोचते। ओघ० १९४ । अचियत्ते - अचियत्तः, अनभिमतः सूत्र ३३७ अप्रीतिकरः। उत्त॰ ३४६। अप्रीतिकानि - नास्ति प्रीतिः साधुषु गुहमुपगतेषु येषां तानि । बृह० २३५अ । अधियत्तो- साधुन् प्रत्यप्रीतिमान्। प्रश्न. १२४॥ अप्रतीत्युत्पादकः । प्रश्न. ६४। “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238