Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आवि-आविः, जनसमक्ष प्रकाशदेश इतियावत। उत्त. आवेलिज्ज-आपीडयेत्, गाढमवगाहयेत्। उत्त०४७५) ५४१
आवेसणं-लोगसमवायट्ठाणं। निशी०६९ आ। आआविइ-अनुसमयम्-प्रतिक्षणमं। भग० ६२५
समन्तादविशन्ति यत्र तदावेशनम्-शून्यगृहम्। आचा० आविए-आपिब। उत्त० ३३९।
३०७ आविद्ध-परिहितम्। जम्बू. १९०, २७८ आलगितम्।। आशाम्बराः-दिगम्बराः। प्रज्ञा० २०९ प्रज्ञा० १०१। व्याप्तम्। उत्त०५४८ समन्तात्ताडितः। आश्रयं गच्छामि-भक्तिं करोमीत्यर्थः। आव० ५७१। उत्त०४९५। शिरस्यारोपणेन आविद्धः। भग. १९३। आश्रित्य- प्रतीत्य। जीवा० ५६। उत्त०६०२ आविद्धामो-परिदध्मः। आव०६५
आसं-अश्वम्, मनः। प्रज्ञा०६०० आशां-भोगाकांक्षा। आविलं-आविलम्, सकालुष्यमाक्लं वा। प्रश्न. ५३। आचा० १२७ अविमलमस्वच्छं प्रकृत्या। जीवा० ३०३।
आसंकलनम्- चयनम्। स्था० १७९| आवी- गंगागामी नदीविशेषः। स्था० ४७७)
आसंतर- अश्वतरः, वेगसरः, अजात्याघोटकः। दशवै. आवीईमरणे-आ-समन्ताद्वीचय इव वीचयः
१९४१ आयुर्दलिक-विच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि, आसंदओ-आसन्दकः। आव० ५५८४ अथवा वीचिः-विच्छेदस्तदभावादवीचि, दीर्घत्वं तु आसंदग-कट्ठमओ। बृह. २११ अ। कट्ठमओ अज्झूसिरो। प्राकृतत्वात्तदेवंभूतं मर-णमावीचिमरणं
निशी० २०८ | पल्यङ्कः। आव० ३५८१ प्रतिक्षणमायुर्द्रव्यविचटनलक्षणम्। सम० ३३।
आसंदयं-आस्यन्दकम्। आव०६९३। आवीचिमरणं-आवीचिमरणं, सप्तदशमरणभेदे प्रथमः। | आसंदी-मञ्चिका। पिण्ड० १०९। उपवेशनयोग्या उत्त०२३०
मञ्चिका। सूत्र. ११८ दशवै. २०४। उपवेशनार्हमासनम् आवीचियगरणं-आ-समन्ताद्वीचयः-प्रतिसमयमनुभूय- । दशवै. ११७। आसनविशेषः। सूत्र. १८२१ मञ्चकः। मानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्यु- | सूत्र० २७८। तिलक्षणाऽवस्था यस्मिन् तदावीचिकं,
आसंसइयं-असंशयितं, निःसंशयं मनःसंश्रितं वा। सूत्र. अथवाऽविद्यमाना वीचिः-विच्छेदो यत्र तदवीचिकं ३१० अवीचिकमेवाविचिकं तच्च तन्मरणं
आसंसपओगो-निदानकरणं। निशी० ३५अ। चेत्यावीचिकमरणम्। भग०६२४१
आसंसा-आशंसा-अप्राप्तप्रापणाभिलाषः। आचा० ११५ आवीलए-आईषदर्थे, ईषत्पीडयेद-अविकृष्टेन तपसा आस-अश्वः, वाल्हीकादिदेशोत्पन्नः, जात्यः। दशवै. शरीरकमापीडयेत्, एतच्चप्रथमप्रव्रज्याऽवसरे। आचा० | १९४| क्षेपः। आव० ३६४। १९२
आसइ-आस्ते। आव० ३९६| आवीलाविज्जा-आपीडनम्, सकृदीषवा पीडनम्। दशवै. | आसइत्तु-आसितुम्, उपवेष्टुम्। दशवै० २०४। १५३
आसएण-आश्रयतीति आश्रयः-धूमबलकादिः। अनुयो. आवेउं- आपातुम्, भोक्तुम्। दशवै० ९६)
२१४१ आवेढिओ- एगदुतिदिसिद्वितेसु, अहवा एगपंतीए आसकण्णो-अश्वकर्णः, सप्तदशान्तरदवीपः। जीवा. समंताठिएस्, आङ् मर्यादयाऽऽवेष्टितः। निशी० ४६ आ। | १४४१ आवेढियं-आवेष्टितम्, सकृदावेष्टितम्। स्था० ५०२। आसकन्नदीवे-अन्तरदद्वीपनाम। स्था० २२६। आवेढियपरिवेढिए-आवेष्टितपरिवेष्टितः, गाढतरं आसकन्ना-अश्वकर्णः, सप्तदशान्तरद्वीपः। प्रज्ञा० ५० संवेल्लितः। प्रज्ञा० ३०६।
आसकरणं-आससिक्खावणं। निशी० ७१ अ। आवेयणं-आवेदयति, निवेदयति कालमित्यर्थः। ओघ. आवकिसोरो-अश्वकिशोरः। आव० ३७०, २६१। २०४।
आसक्खंघसंठिते-अश्वस्कन्धसंस्थितम,
मुनि दीपरत्नसागरजी रचित
[150]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238