Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आदित्यबि-म्बादिः। उत्त० २१२।।
असंदीणो- असन्दीनः, सन्दीनादितरः जलप्लावनात् न असञ्झा-असन्ध्या, विगतसन्ध्या। ओघ. २०२१
क्षयमाप्नोति। उत्त० २१ आदित्यचन्द्रमण्यादिः। असण्णी- असंज्ञी-अविदितपूर्वमूदातम्। व्यव. ३७७ आ। आचा० २४७। प्रचूरेन्धनतया विवक्षितकालावस्थायि। असंतई-असन्तानः, असत्ता वा। बृहः । असन्ततिः आचा. २४७। कषतापच्छेदनिर्घटितोऽसन्दीनः। आचा. (त्ता) परिणामविशेषः। आव० ८४८॥
२४८। कुतर्काप्रधृष्यतयाऽसन्दीनः अक्षोभ्यः, प्राणिनां असंतकं-असत्कम्, असदर्थाभिधानरूपत्वात,
त्राणाया-श्वासभूमिः। आचा. २४८। द्वितीयाधर्म-द्वारस्य पञ्चमं नाम। प्रश्न. २६) असंधिए-असन्धितः, असंयोजितः। उत्त०२१२ असंतगं-असत्, असद्भतार्थम्। अशान्तं
असंधिया- पोरवज्जिता। निशी० १६१ अ। अनुपशमप्रधानम्। अशोभनं वा। प्रश्न १२१। असत्कं- असंनिहिसंचय-असन्निधिसञ्चयः, न विदयते अविद्यमानार्थम्, असत्यमिति। प्रश्न० ३६।
सन्निधिरूपः सञ्चयो यस्य सः। जीवा० २७८१ असंतती-भायणवोच्छेदो अभाव इत्यर्थः। निशी० ११६ । | असंपओगचिंता-कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता। आ।
आव. ५८५ असंतय- अशान्तकः, अनुपशान्तः, असत्-अशोभनम्। | असंपओगाणुसरणं- सति वियोगे सम्प्रयोगानुस्मणम्प्रश्न.४१
चिन्त-नम्। आव० ५८४१ असंतरणए- असंस्तरणे। ओघ० १४३।
असंपग्गहिया-असंप्रग्रहिता-संप्रग्रहरहितता। व्यव. असंतासंते-मार्गितस्याप्यलाभः। बृह० २७२ आ।
३९१ । असंते-असत्, नाभाववचन शब्दोऽयम्। आचा०७४। असंपत्त-असम्प्रात्तः। दशवै. १९४१ असंलग्नम्। जीवा. अवि-द्यमानः। उत्त०६१७
१८१। विशिष्टान् वर्णादीनन्पगतः। जीवा० २३। असंतोसो-असन्तोषः, परिग्रहस्य त्रिंशत्तमं नाम। प्रश्न | असंप्रग्रहः-आत्मनो जात्यादयुत्सेकरूपग्राहवर्जनमिति ९३
भावः। स्था०४२३ असंथडाइं-असंकृतानि, बीजादिभिरव्याप्तानि। उत्त० असंप्रग्रहता-असम्प्रग्रहः, समन्तात्प्रकर्षण
जात्यादिप्रकृष्टता-लक्षणेन ग्रहणम्-आत्मनोऽवधारणं असंथडो-छट्ठऽट्ठमादिणा तवेण किलंतो असंथडो, सम्प्रग्रहस्तदभावः। जात्याद्यन्त्सिक्ततेति। उत्त०३९। गेलण्णेण वा दुब्बलशरीरो, दीहठाणेण वा पज्जंतं असंफुरो- असंवृतः। बृह. ३ आ, बृह. २२४ आ। सङ् अलभंतो। निशी. ३१३।
कुचितपादो, ग्लानः। बृह. २२९ । असंथरताणं- अणुघटुंताणं। ओघ० ८७।
असंबद्ध-असम्बद्धम्, स्वशरीरात्पृथग्भूतम्। जीवा० १२० असंथरमाणा- असंस्तरमाणाः, अतृप्ताः। ओघ० ७८। असंभंते-असम्भ्रान्तम्, असम्भ्रान्तज्ञानः। भग० १४० असंथरे-असंस्तरताम्। ओघ. १५४
असंभवंता-असम्भवन्तः, ते असंथुओ-इय वइरित्तो संणायगो अनायगो वा। निशी. गौरवत्रिकान्यतरदोषाज्ज्ञानादिके मोक्षमार्गे न १२१ ॥
सम्यग्भवन्तः-नोपदेशे वर्तमानाः। आचा० २५० असंदिग्धम्- वाण्यतिशयविशेषः, असंशयकारिता। सम० | असंभासो-असम्भाष्यः। आव. २२११
असंभम- असम्भ्रमः, न भयं कर्तव्यम्। ओघ० ५२। असंदिग्धवचनता- परिस्फुटवचनता। उत्त० ३९। असंमत्तं-असम्यक्त्वम्, द्वाविंशतितमः परीषहः। असंदिदं-असन्दिग्धां, स्पष्टाम्। दशवै० २१३। असन्दि- आव०६५७ ग्धम्-सूत्रस्य द्वितीयगुणः,
असंलोए-असंलोके, न विद्यते संलोको-दूरस्थितस्यापि सैन्धवशब्दवल्लवणघोटकाद्य-नेकार्थसंशयकारिन । स्वपक्षादेरालोको यस्मिंस्तत्। उत्त० ५१८ आचा० ३३५ भवति। आव० ३७६। सन्देहवर्जितम्। भग० १२११ असंववहारिए-असांव्यवहारिकः, अनादिकालादारभ्य
४८७
६३।
मुनि दीपरत्नसागरजी रचित
[105]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238