Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
अगुणरिणं- अगुणा एव अनंतगुणाणं अणंति वा रिणति वा एगट्ठा तं च दशवे. ८९
आगम - सागर - कोषः ( भाग :- १)
अगुणा- अगुणाः, मिथ्यात्वादयो दोषाः । उत्त० ४३१| अगुत्ती- अगुप्तिः, इच्छाया अगोपनम्। परिग्रहस्य
त्रयोविंशतितमं नाम । प्रश्न० ९२ ॥
अगुरु- अगुरुः, सुगन्धिद्रव्यः । आव० १०१। काष्ठविशेषः । जीवा० १३६
अगुरुलहु- अगुस्कलघुकम्, अत्यन्तसूक्ष्मं भाषामन:कर्मद्रव्यादि स्था० ४७५
अगुरुलघु– यदुदयात् प्रणिनां शरीराणि न गुरूणि नापि लघुनि तत् । प्रज्ञा० ४६३१ सूक्ष्मपुद्गलद्रव्याणि जम्बू०
१३० |
अगुरुलहुफासपरिणामे स्पर्शविशेषः । सम० ४१| अगेहि अगुद्धि: - भोजनादिषु परिभोगकाले अनासक्तिः ।
भग० ९७|
अगो- अगः, विपाककालेऽपि जीवविपाकियतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितः, अनन्तानुबन्ध्यादिः ।
उत्त० १९|
अग्गं- अयम्, अपरिभुक्तम् जीवा० २५४ अग्यम् प्रधानम्। प्रश्र्न॰ १३६। अन्तः । भग० ३५ | मूर्धा । प्रज्ञा० १०८) परिणामः । सूर्य० २८० आलम्बनम, आव० २६५ परिमाणम्। भग० ३५ | संयमतपसी मोक्षो वा । आचा० १६०| भवोपग्राहिकर्म्मचतुष्टयं आचा० १६० । प्रमाणम् । स्था० ४६२| कोटिः। उत्त० २८३ । अग्रं वरं प्रधानं अहवा जं पढमम्। निशी० १४२अ
अग्ग - निर्वाणस्थानम् । आव० १४८ ।
द्रव्यावगाहनाद्ययेषु । आचा० ३१८ अग्गकूरमंडी- अग्रकूरमण्डी, ओदनस्योपरिभागः आव
५७५|
अग्गकोडीणं- अग्रकोटयः प्रकृष्टा विभागाः । जम्बू. ९५| अग्गजायाणि अग्रजातानि, वनस्पतिविशेषः । आचा.
३४९|
अग्गजिन्भा - अराजिहवा, जिह्वायं स्था० ३९५ अग्गतावसगोत्ते- अग्रतापसगोत्रम् । सूर्य० १५०। अग्गपलंब - आम्रातकफलं। बृह० १४३ आ तलादिप्रलंबा | निशी० १२४ आ ।
अग्गपिंडो- जड़ दिणे २दाहिसि, अग्गपिंडो अग्गकुरो ।
मुनि दीपरत्नसागरजी रचित
[22]
[Type text )
निशी० ९० आ । अयपिण्डम् - निष्पन्नस्य शाल्योदनादेरा-हारस्य देवताद्यर्थ स्तोकस्तोकोद्धारं । आचा० ३३६ | काक पिण्डयां आचा० ३४० | शाल्योदनामेः प्रथममुद्धृत्य भिक्षार्य व्यवस्थाप्यते । आचा॰ ३२६। अप्रवृत्ते परिवेषणे आदावेव यो गृह्यते ।
स्था० ५१५|
अग्गबीए- अग्रबीजाः, अग्रे बीजं येषामुत्पद्यते ते तलताली - सहकारादयः शाल्यादयो वा, अग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते येषां कोरण्टादीनां ते वा सूत्र- ३५०१
अग्गबीय- अग्रबीजाः, कोरण्टकादयः। दशवै० १३९ | आचा० ५८१ वीयादयः स्था० १८६ | जपाकुसुमादि ।
आचा० ३४९|
अग्गभावे अग्रभावम्, धनिष्टा गोत्रम्। जम्बू. ५००% अग्गमहिसी - अग्रमहिषी, पट्टराज्ञी। जीवा० १६२ | स्था० ११७ |
अग्गरसो- अग्ग्रः रसश्र्च, प्रधानो मधुरादिकश्र्च, अग्ग्रो रसः शृङ्गारादिकः । उत्त० ४०५ |
अग्गल - अर्गलम्, गोपुरकपाटादिसम्बन्धि दशव० ९८४१ अग्गल - अर्गलः, षडशीतितमग्रहनाम जम्बू. ५३५1 अग्गलपासाया- अर्गलाप्रासादाः, यत्रार्गला नियम्यन्ते । जम्बू ० ४८ | जीवा० २०४ |
अग्गला - गोवाडादीहारेसु भवति । दशकै० ८५ । अर्गला, प्रतीता। जीवा० २०४ | जीवा० ३५९ | अधिकं । उत्त० ७,
६६०
अग्गलापासाय- अर्गलाप्रासादः, प्रासादे यत्रार्गला प्रविशति सः । जीवा० ३५९ |
अग्गवपूरओ- परिधानविशेषः । बृह० १०२अ । अग्गविडवं- अग्रविटपम्, शाखामध्यभागाग्यं, विस्ताराग्रं वा । प्रश्न ० ९२ श
अग्गसिरा- अग्रशिरः उष्णीषलक्षणम् । जम्बू० ११३ | अग्गसिंगं- अग्रशृङ्गम् आव. १७४१
अग्गहणं- अनादरः। ओघ० ९४ | बृह० २४५ अ अग्गहत्था - अग्रहस्ता, बाहोरयभूताः शयाः अनुत्त०६। अग्रहस्तौ भुजौ प्रजा० ९९|
अग्गहत्यो- अग्रहस्तः, बाहवग्रभागवर्ती हस्तः । जीवा. २७५ |
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 238