Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
प्रतिसमयमुद्धरणं-अपोद्धरण-मपहरणमुद्धारः तद्विषयं | स्थित्यादेवृद्धिकरणस्व-रूपम्। भग० २५ तत्प्रधानं वा पल्योपममुद्धारपल्यो-पमम्। अनुयो० १८० | उद्वतनकरणं-करणविशेषः। भग० २४, ९० उद्धावणं-कार्यस्य निष्पादनम्। व्यव. १७२ अ। उदवर्त्य-निष्क्रम्य। आव. १७७। उद्धिअ-उद्धृतः-देशान्निर्वासितः। जम्बू. २७७। उद्वसं- शून्यम्। उत्त० १०९। उद्धिय-उद्धृता-निष्काशनम्। स्था० ४६३।
उद्वसितगृह- शून्यागारम्। उत्त० ६६५) उद्धी-उद्धिः। जम्बू०४५४। 'मेलित्त् पण्हियाओ चलणे | उद्वालयन्-आलोडयन्। दशवै० १८१ वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो बाहिरउद्धी उन्न-और्णिकः। स्था० ३३८५ मुणे-यव्वो। अंगुटे मेलविउ वित्थारिय पण्हियाओ बाहिं | उन्नए-उन्नतः। सम०७१। तु। ठाउ-स्सग्गं एसो भणिओ अभितरुद्धिति। आव. उन्नतमणे-उन्नतमणाः-प्रकृत्या औदार्यादिय्क्तमनाः। ७९८१
स्था. १८३ उद्धीमुहकलंबुआपुप्फसंठिता- ऊर्ध्वमुखकलम्बुकपुष्पसं- | उन्नतरूवे-संस्थानावयवादिसौन्दर्याद् उन्नतरूपः। स्था० स्थिता-
ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येव-नालिका पुष्प- १८३ स्येव संस्थितं-संस्थानां यस्याः सा। सूर्य०६७। उन्नतावत्ते-उन्नतः-उच्छ्रितः स चासावावतश्चेति उद्धअ- इतस्ततो विप्रसृतः। जम्बू० ५१। जीवा० १६०, उन्नतावतः। स्था० २८८ २०६।
उन्नय- उन्नतं-अङ्गुलिपर्वाणि। ओघ० १७१। गुणवन्ति, उद्धृताए-उद्धृतया-दातिशयेन। भग. ५२७।
उच्चानि च। ज्ञाता०३| उम्ममाणं-उत्पाद्यमानम्। औप० ४७)
उन्नयनं- शृङ्गारविशेषः। जम्बू. ११६| उद्धृय- उद्धृतः-उद्भूतः। औप० ५। इतस्ततो विप्रसृतः। सूर्य | उन्नयमाणे-उन्नतमानः, उन्नतो
२९३। उद्भूतः। भग० ५४०। उद्भूता-वायुना। ज्ञाता०८० | मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत उद्धृयाए- उद्भूतया-वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा। इति। आचा० २१५ सदर्पया। भग. १६७
उन्नाडीओ-निशी. ११२ अ। उद्धव्वमाणं-उत्पाद्यमानम्। औप०४७।
उन्नात- महाविदेहे नगरविशेषः। निर०४२। उद्धसियं-रोमाञ्चितम्। उषितम्। निशी० ३१५ आ। उन्नामओ-ऊर्णामयः। आव०४१८१ उध्य-उद्धृतः। आव० ५२०।
उन्नामिज्जंते-उन्नाम्यते ऊर्ध्वमुत्क्षिप्यते। जीवा. उलिता-सरक्खा। निशी० ३२४ आ।
३०७ उद्भिज्जत्वं-सम्मूर्छजत्वम्। स्था० ११४।
उन्नामिज्जइ(ए)-उन्नामितः-उत्क्षिप्तः, प्रसिद्धि गत उद्भामक- उद्यतविहारी। व्यव० १६८ अ।
इति यावत्। अनुयो० १४३॥ उदधामकभिक्षाचर्या बहिर्गामेष भिक्षार्थं पर्यटनम्। बृह. | उन्निद्रीकृतं-बोधितम्। जीवा. २७१। २०६ आ।
उन्निय-और्णिकम्। स्था० ३३०| उद्यतकं-उच्छिन्नम्। प्रश्न. १५४। पामिच्चं, उन्मग्नजला-नदीविशेषः। स्था०७१। भिक्षादोषः। आचा० ३२९।
उपकारिका- राजधानीस्वामिसत्कप्रासादावतंसकादीनां उद्यतविहारेण-मासकल्पादिना। उत्त० ५८७
पीठिका। जीवा० २२० उद्यानि-प्रतिश्रोतोगामिनी सा। व्यव० २५आ। उपकार्योपकारिका- राज्ञामुपकार्योपकारिका। जम्बू. उयुक्तः - परायणः। आव० ५८७)
३२९| जीवा० २२२ उद्राः- सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि। उपगतश्लाघं-उपग्रतश्लाघत्वंआचा० ३९४१
उक्तगुणयोगात्प्राप्तश्लाघता। चतुर्विंशतितमो उद्वर्तनं-निष्क्रमणम्। आचा०६९।
वचनातिशयः। सम०६३।
मुनि दीपरत्नसागरजी रचित
[193]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238